________________
Shri Mahavir Jan Aradhana Kendra
246456
www.kobatirth.org.
2
( तामरसवृत्तम् ) -- प्रणत-नृपाल - शिरोमणि-दीप्रः, प्रथितसुवाचक आप्तयशस्कः । समभवदस्य गुरोरिह शिष्यः, सुमतिविशालगणी प्रभविष्णुः ॥ १५२ ॥ ( उपजातिः ) - समुद्रसोमः समभूदमुष्यो- -- पाध्याय उद्यत्सुयशोगरीयान् । गणी जगत्यामुदित-प्रताप, शिष्यो यशस्यः प्रभया पतङ्गः ।। १५३ ।। श्रीयुक्ति युक्ताऽमृतनामधेयो, ह्यन्तेसदस्याऽभवदेष जिष्णुः । सद्वाचकोऽशेष - कषाय-मुक्तो, गणी प्रविद्वाञ्जित - वादिवृन्दः ॥ १५४ ॥ ( शार्दूलविक्रीडितम् ) -- कालैकाङ्कनिशांकर-प्रमितिके वर्षेऽजनिष्टाऽसुकः, तर्काऽग्नि-ग्रह - भूमिते च जगृहे दीक्षां परामार्हतीम् । नेत्राऽऽङ्क-महीमिते च धवले पक्षे सहस्ये शुभे, पक्षान्ते सुतिथौ समस्त-सुजनाऽऽरब्धे सुचारूत्सवे ॥ १५५ ॥ श्रीमच्छ्रीगुरुवर्यकस्य जिनयुक्चारित्रसूरेः करात् प्रापत्सूरिपदं कुशाग्रधिषणः श्रीमान् प्रविद्वान्महान् । सैष श्री जिनकीर्तिसूरिरपरः श्रीमजिनाऽऽदिः कृपाचन्द्रः सागर आविभाति सकले भूमण्डले सद्गुरुः ॥ १५६ ॥ श्रीमन्मोहमयीपुरे जिनयुतचारित्रसूरीश्वरस्तुभ्यं सद्गुणसद्मने सुविदुषामग्र्याय मेधाविने । प्रादात्सूरिपदं प्रसन्नहृदयश्चाऽऽचार्यतामध्य सौ, गच्छेऽस्मिन् सकले त्वमेव गुरुतां धत्सेऽधुना सर्वथा ।। १५७ || ( उपजातिः ) - गच्छे प्रभावी पुरुषो यतस्त्वं ज्यायानपि त्वं बहुविद्ययाऽऽन्यः । गीतार्थ - कत्वादपि तस्य पट्ट-मलङ्करिष्णुर्भविता त्वमेव ॥ १५८॥ वालोत्तरायां पुरि नेत्र-नाग- नवेन्दु-वर्षे सह शिष्यवर्गैः । प्रावृद चतुर्मासमिह न्यवात्सीः, नॄन् पाययन् धर्म्यकथामृतानि ॥ १५९ ॥ ( आर्या ) - तत्र हि भावहर्षीय शाखोपाध्याय - श्रीमदनाsssयः । निज- गुरुफर्तेन्द्रसूरि-स्थाने त्वामेव सम्मेने ॥ १६० ॥ श्रीजिनफतेन्द्रसूरेः, पट्टाऽऽलङ्कारि-जिनलब्धिसूरिः । तावकीन - करकमलैः, क्रियोद्धृतिमचीकरद्यत्नात् ।। १६१ ॥ ( उपजातिः ) - जाते त्वदीये अमुके विनेये, मुमुक्षुवर्ये गुणवद्
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir