________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
द्धृतिश्राऽस्य विभाविनीति । निश्चित्य हृष्टः परितो गवेषयं - स्तद्वारमेकत्र ददर्श सन्धिम् ॥ १७३ ॥ ( युग्मम् ) ऊर्ध्वादधस्तात्परिश्यमानं विलोक्य तच्छिल्पिवरं तदैव आकार्य सोऽदीदृशदिभ्यवर्यः, सम्प्रेक्षमाणः परितच सोऽपि ॥ १७४ ॥ तत्कारणं नैव विवेद किञ्चित्, यत्कस्य हेतोर्दृपदत्र दत्ता । स शब्दयित्वा दृषद् प्रचक्रे, मध्येशिलं वर्तुलदीर्घरन्धम् || १७५ || छिद्रेण तेनैष ददर्श वेदी- स्थितं महावीर जिनेन्द्रविम्बम् । मनोहरं तर्हि भृशं जहर्ष, रक्तच्छवि श्रेष्ठिवरस्तदैव ।। १७६ ।। सर्वत्र सोध्दारकुमाक्तं, पत्रं समागाअनताऽप्यसंख्या । सर्वैर्यथाशक्ति तदीयजीर्णोद्वारार्थमर्थं व्यददुः (मर्थो व्यददे ) सहर्षम् ।। १७७ ॥ कार्य समाप्त मन्दिरस्य, सुधीर्मुनीमः सकलैर्न्ययोजि । तत्रत्यकार्यं सकलं विधातुं, पूजाकरस्तत्र नियोजितस्तैः ॥ १७८ ॥ सौवर्णवगैः प्रभुदेहशोभां वितेनिरे भक्तिभरेण सर्वे । विम्बान्तरं चापि नवीनमेक मानाय्य रम्यं महता महेन ।। १७९ ।। प्रतिष्ठिपंस्तत्र महाजनास्ते, श्रेयस्करे सौम्पदिने बलिष्ठे । महोपदेष्ट्रा गुरुणा च तेन, समुद्धृते चैत्यवरे हि तस्मिन् ॥ १८० ॥ ततः प्रभृत्येव समस्तलोकेऽतिप्राच्यतीर्थं प्रथितं बभूव । तत्साम्प्रतं देवविमानकल्पं, शोशुभ्यते फाल्गुनशुक्लपक्षे ॥ १८१ ॥ गौरीतिथेर्नागतिथिं हि यावत् प्रत्यद्धमागच्छति भूरिलोकः । इत्योशियातीर्थसमुद्भुतेर्हि, संक्षिप्तवार्तामभिधाय सूरिः ।। १८२ ॥ पाली पुरात्पौपसिते द्वितीया तिथौ विहृत्याऽऽगतवांश्थ तस्मात् । क्रोशैकमात्र स्थितभाखरीति-गिरौ स्थितं चैत्यमुदीक्षितुं सः ॥ १८३ ॥ तत्र स्थिताऽत्यन्तसुरम्यधर्म - शास्ता स्थितोऽसौ गमयाम्बभूव । एकां तमिस्रां तत आजगाम, गुन्दोचनानीं नगरीं विहृत्य ॥ १८४॥ ततो विहृत्य प्रतिपद्य ढोला - राख्यं पुरं तत्र जनैश्च भव्यैः । सुसत्कृतो धर्म्यकथामृतेन, सर्वानतर्पदुपसि व्यहार्षीत् ॥ १८५ ॥ ( शार्दूलविक्रीडितम् ) – साण्डेरावमुपागतो गुरुवरस्तत्र त्यसंधैर्मुदा, वादित्राऽऽदिकसद्रणे (वै) र्निजपुरं प्रादेशि
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir