________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४१
Acharya Shri Kailassagarsuri Gyanmandir
पुष्पादिपूजायाः श्राद्धैरकृत्यत्वमेवावसीयेत, अतिचारजनितपापविशुद्ध्यर्थमेव प्रायश्चित्तविधानात् तथाच जिणभवणबिम्बठावणजत्तापूयाई सुत्तओ विहिणा इत्यादि गाथायां द्रव्यस्तवत्वेन गृहिणां विधेयत्वेनाभिहितस्य जिनभवनादेरपि तैर्निर्मापणाप्रसंगात्, यथाहि पुष्पादिसंघट्टनमात्रेपि, प्रायश्चित्तेनस्तदाकैव कथाजिन भवनादिनिर्माणे न च ईर्यापथकी प्रतिक्रमणरूपप्रायश्चित्तेन तन्निर्माणजातपातकस्य शुद्धिः तावदारंभ संभारसंभवस्य तस्य चातुर्मासिकादि बृहत्प्रायश्चित्तं विना शोधयितुमशक्यलात् नहि भुवोनिदाघदाहः प्रावृष्येण्यवारिवाहधारासारादृते जलघटपटलापिनिरोद्धुं पार्यते, तथाचालंगृहमेधिनां तन्निर्मापणाय स्वापतेयव्ययेन प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरमितिन्यायात्, एवंच प्रायश्चित्तभिया जिनगृहाद्यवि - धानेसाध्वीतीर्थवृद्धिः श्राद्धानांच संसारवीथी भवता व्यवस्थापिता स्यात्, नचागमे जिनगृहादि निर्माणेन गृहिणां क्वचित्प्रायश्चित्तविधिः श्रद्धापुरस्सरं जिनपात्रन्यायान्तस्ववित्त नियोजनार्जितकुशलानुबन्धिकुशललाभेनार्हद्भवनाद्यारंभप्रादुर्भ विष्णुजीव विराधनाजन्य कल्मषततेः प्रतिबन्धात्, इत्यादि जिनधर्मप्रबोधोदयेनच लब्धभूरि संवेगोद्भृतरंगितात्मा, श्रीकीर्त्तिसारगणेः शिष्याणुना श्रीमदानन्दाख्यमुनिना प्रकरणमिदं व्यरचि सोपयोगित्वादत्र लिखितः पूर्वोद्दिष्टविषयानामथाग्रेऽस्य यत्रे द्वितीयावृत्तौ लोकभाषायां अवतारो भवि व्यति, इति सुमनसां प्रीतयेऽस्तु मे प्रयासः ॥
"स्त्रिया जिनपूजा कार्या नवा” अर्थात् स्त्रीको श्रीजिनप्रतिमाकी पूजा करनी या नहीं ? [ उत्तर ] इस विषय में ढूँढियें की तरह
For Private And Personal Use Only