________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३९
तिमागृहप्रतिमाश्च शुचिर्भूतश्राविकाः स्वहस्तेन पूजयन्त्यपि, न पुनर्मूलप्रतिमामिति स्थितम् यदपि युगप्रधानगुरुरेक एवेत्यादिप्रत्यपादि, तत्र विवक्षितकाले संख्यामाश्रित्य एकएवेत्यनुमन्यामहे, यत्पुनरसदीय एवेति तन्न युक्तं नहि वयमसद्वंश्य एव, युगप्रधानमित्यभ्युपेयकिन्तु कालाद्यपेक्षया देशकुलजाइरूवी इत्यादिश्रुतभणितगुणगणशाली ववंश्यपरवंश्यो वा भवतु न तत्रास्माकं रागद्वेषौ स्तः, यच्च व्यवहारतस्तु तण्णतेदोथूलिभद्दसीसा जुगप्पहाणा इत्यादिजल्पितं, तत्रास्ता द्वयोर्वहूनां वा युगप्रधानत्वं को निवारयिता केवलं न युगपत्, आर्यमहागिरौ संघधुरांप्रति जाग्रति. तस्यैव मुख्यो युगप्रधानव्यपदेशः, आर्यसुहस्तिनस्तु राज्यार्हकुमारस्य राजव्यपदेश इव तदानीमसौ गौणएवमनभ्युपगमे, एरोनिवडइगुणगणाइण्णे, इत्यादिमहानीसीथवचनात्संगतिप्रसंगात् , अपिचैकदा युगप्रधानत्वे द्वयोरपि स्वप्रधानतयार्यसुहस्तिनस्तत्तदार्यमहागिरिनिर्देशवर्तित्वं कथानकमतीतं नघटामाटीकेत ॥ तथा यत् त्रेधारात्रिकशब्दव्युत्पादनं, तत्र किंचिद् विचार्यते, तथाहि आरात्रिभवमित्यत्र यद्याङ् अभिव्यास्यर्थस्तदासकलां रात्रि तद्विधीयते इत्यर्थः, स्यानचैतदस्ति भगवन्मतेरात्रिमभिव्याप्य तद्विधानस्यानुपगमात् , अथेषदर्थस्तदाह्नि तद्विधानानुपपत्तिः, अथ रात्रेरुपलक्षणत्वादिनेपि तद्विधिरुपपद्यत इतिचेत् , न लोकिकलोकोत्तरयोर्दिवसस्स प्राधान्येन गौण्याराव्या तदुपलक्षणायोगात्, अथ सीमार्थस्तदा मातरारभ्य सायं यावत्तनिर्माणप्रसंगः, अथाद् भगवतामदरसामिप्येन त्रिरुत्तार्यत इतिव्युत्पत्तिः, तत्रापि द्विर्दअद्विदशा एवं त्रिर्दशः त्रिदशा इत्यादौ बहुव्रीहिसमासेन सुच् प्रत्य
For Private And Personal Use Only