________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
२९ दत्तसूरि
४३७
तया भूभुजां च स्वतंत्र स्त्रैणदोषदर्शने पीश्वरलीलतया गजनिमिलिकावस्थानेन काचन शठा हठाच्छास्त्रक्रमं व्यतिक्रामेयुः ' तदा कस्तासां निवारयिता, पुरुषभुजं गवां मांसादि तत्स्वादतया अकांडचंडदण्डपातेनाप्यमेध्यप्रवृत्तेर्व्यावर्त्तयितुमशक्यत्वादितिपौर्णमासिकादिमतवर्त्तिपक्षनिरासः, अथ कैश्चित् पुनः पंडितंमन्यैर्यदपि विकल्पचतुष्टयीमुद्भाव्यं तन्निरासेन स्त्रीणां स्वहस्तेन जिनार्चनसमर्थनं तदप्यसंगतं माभूवन् यतीनामिव प्रतिमानामचेतनतया कामोत्कलिकादयः स्त्री संघट्टजन्या दोषाः किन्तु उत्कटरजसां स्त्रीणां संघट्टात् कदाचित् भंगादिदर्शनात्, कथं तत् संघट्टस्तासामौचित्यं भजेत, यत्पुनरुक्तं यतीनां हि सरागसंगमस्थानानां संभवन्ति, स्त्रीसंघट्टप्रभवदोषाः, तीर्थकृतान्तु वीतरा गतया तत्संघद्वेपि न किंचिदिति तन्नघटामुपैति, एवं हि जीवन्मुक्तानामपि, तीर्थकृतां सामान्य केवलीनां च स्त्रीसंघट्टो भवतानुज्ञातः स्यात्, तेषां वीतरागत्वेन सर्वथा तत्प्रभवदोषानुसंगासंभवात् एवमस्त्वितिवेत् न, जत्थित्थी करफरिसं, लिंगी अरिहाविकुणइ नियमेण, ( संयमविकारिजा ) तं (निछयओ) गोयम जाण गणं, न मूलगुणसंपयं वहइ (जाणिजामूलगुणभट्ट ) || १॥ इत्यादिना यत्रारिहापि वीतरागोपि यतिः स्त्रियाः करस्पर्शमात्रमपि कुरुते नासौ गच्छो मूलगुणोपेत इति भगवतो गौतमं प्रति गच्छसंस्थोपदर्शनवैकल्यापत्तेः, अन्यथायतीनामित्यादिप्रसंगश्च न किंचित, जीवद्यतिकल्पप्रतिमा कल्पयोरत्यंतं भेदादिति, यच्च स्त्रीणां अपावित्र्यमाशंक्य विकल्पैर्दूषितं तदपि न माभूत् यावज्जीविकमपावित्र्यं, तथापि कदा चित्, कमपि तस्मात्पूजनानर्हत्वस्य तासानुपपत्तेः ननूक्तं कदाचित् कात्तस्मात् कदाचित्कमेव तत्सिद्ध्यति, नतु सर्वदिशमिति चेत् न,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
*