________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३५
द्यापि चिरंतनजिनसदनेषु स्त्रीणां पूजानिवारणाय गर्भागारद्वारे भुजार्गलाः, अतएव गर्भागारबहिर्विधीयमानपूजायामेव तासां प्रायः स्वपाणिना करणाधिकार इत्यवसीयते न द्वितीयो यतः कियतीरेव पूजाः पुष्पारोहणाद्याः स्त्रियो विदधति, ननु मात्रादिका अपि कुतएव तद् भवतानिश्चायि न तावदागमात् , भवद्विवक्षितकतिपयपूजाधिकारित्वनियमस्य तासां तत्रादर्शनात् , अनादिसंप्रदायादिति चेत्, न, तस्याप्यस्मिन् वटे यक्षः प्रतिवसतीत्यादिसंप्रदायवदप्रामाणिकस्य परीक्षकैरनभ्युपगमात् , इंद्राण्यनुकारादिति चेत् , तर्हि तद्वदेव तावत्य सास्ताभिरपि कर्तुमुचिता, न खरोचकरुचिता, यदपि प्रयोगद्वयेन तत् समर्थनं तदपि प्रतिपन्नश्रावकधर्मवादित्यस्य हेतोस्तथाविधश्चित्रादि, आमयाविभिर्व्यभिचारात् , न समीचीनं तेषां तथात्वेप्यशुचितया खहस्तेनसपर्यानधिकारात् द्वितीयप्रयोगेपि हेतोस्तादृशीभिः स्त्रीभिर नेकान्तात्, न खलु त्वयापि कुष्टादिकायविकृतामिस्ताभिर्भगवत्प्रतिकृतिषु स्वहस्तार्चनमभ्युपेयते अप्रयोजकश्च अन्यथानुपपद्यमानसम्यग्दर्शनशुद्धिलादिति हेतुर्नहि प्रभावत्यादीनामेतत् साधनधर्मधमंप्रयुक्तः, स्वकरपूजाधिकारा किंनाम तासामवरोधनिरुद्धतया तथाविधार्चकपुरुषार्थलाभप्रयुक्ततयौपाधिकः तथाहि-या अन्यथानुपपद्यमानसम्यक्त्वशुद्धिकास्तागर्चकपुरुषार्थलाभमाज इति व्याप्तेः, पक्षीकृतयोषित्स्वेव संभावितं, तादृग् अर्चकपुरुपलाभानुव्यभिचारात् साधनाव्यापकत्वेन तथा याः स्वहस्तेन पूजाधिकारिण्यस्ता उदभावितोपाधिभाजः याश्चैवंभृतास्ताः स्वहस्तेन पूजाधिकारिण्यो यथा प्रभावत्यादय एवेति साध्यसमव्याप्तिकत्वेन चोपाधिलक्षणस्यहो.
For Private And Personal Use Only