________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
ननु श्रीजिनदत्तमरिप्रशिष्याणां श्रीजिनपतिसरीणामपि कापि सामाचारी प्रवर्तते न वा, उच्यते प्रवर्तते एव कासौ कियती च, उच्यते एकोनसप्ततिशिक्षारूपा सा तथाहि-आयरिय उवज्झाए, इच्चाइ गाहितिगं पडिकमणे, साहुणोन भणंति ॥१॥ पडिकमणते सिरिपासनाह सकत्थवो काउस्सग्गोअ ॥२॥ चउवडमुंहप्रत्तीए अप्पाभिमुहदसिआए सावयाणं साविआणय आवस्सयकरणं ॥३॥ पडिकमणमाईसु सामाइअदंडगो नवकारोअ वारतिगं भणिजइ दुषणायरिअ ढवणंच तिहीं नवकारेहिं ॥ ४ ॥ सड्डाणं सामाइअ गहणे अट्टहिं नवकारोहिं सज्झायकरणं ॥५॥ उस्सुत्तमासग, चियवासि, दबल्लिंगीणं, वरकाण सुणणस्स, कियकम्मस्सय निसेहो ॥६॥ खमासमणदुगंतराले इच्छकार सुहदेवसिअ सुहराइअपुच्छा ॥७॥ संगर कंडुअ गोयाराइ विदलं ॥ ८॥ तिहिबुड्ढीए पच्चरकाणकल्लाणय ण्हवणाइसु पढमतिही घेतबा ॥९॥ मासवुडीए पढममासस्स पढमपरकोवा बीअमासस्स बीअपरकोवा कल्लाणगेसुघेत्तहो ॥१०॥ सावणे भद्दवएवा अहिगमासे चाउम्मासाओ पण्णासइमे दिणे पज्जो सवणा कायवा न असीइमे ॥ ११॥ सावगाणं पाणस्स लेवाडेणवा इचाइ पाणगामार अणुच्चारणं॥१२॥ विगई ओपचारकाइ, इच्चेव भणणं नसेसिआओत्ति ॥१३॥ कत्तिअवुड्डीए पढमकत्तिएचेव चोम्मासि पडिकमिआइ, सेसमासवुड्डीए पंचमासेसु चउमासंकीरइ ॥ १४ ॥ इत्थीण देवपूआनिसेहो ॥१५॥ वायणायरिअ, उवज्झाय, सूरीणं, जह संखं इग दु तिकंबलानि सिज्झा ॥ १६ ॥ सामण्ण साहूणं अपं गुरिआणं उवओगकरणं चंदणकापूरपूआनिसेहो अ॥ १७ ॥ नए
For Private And Personal Use Only