________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
वचनसिद्धि,४ वली श्रीजिनदत्तमरिजीरोनाम लीधां बीजली न पडसी, ५शाकिनी नछले, ६ जिमसिंधुदेश खरतर सगला तिमदिल्ली श्रावक आचारविचार चतुर थास्ये इति ७ वरदीधा, जोगणीकहे एक कह्यो माहरोकरो ताहरेपाटिजेगणनायकहूवे, ते योगिनीपीठनावे दिल्ली १ अजमेर २ उज्जयण ३ उच्चनगर ४ लाहोर ५ मुलतान वगेरे योगिनीपीठे नरहे, कदाचित् भोजनकरेतो रात्रिनरहे, बोललेई पोताने स्थानक पुहती, अन्यदा गुजराती नागदेव श्रावके चित्तेचितन्यो, श्रीभगवंतेकह्योछे, सर्वदा एकयुगप्रधानहोवे, तीयेकारणि गिरनारपर्वत ऊपर अंबिकाढूंके अंबामाताआगेतीनउपवासकीधा प्रत्यक्षथई तीयेकह्यो युगप्रधानवतावो, तिवारे अंबिकातीयेरे हाथे अक्षरलिख्या जेवाचेते युगप्रधानजाणो, अनुक्रमे पाटणआव्यो, सगलाआचार्यों नेहाथदेखाडे कोइअक्षरनदेखे, ८४ गछफिखो तिवारे किसीने करो, इहां श्रीजिनदत्तसूरिजीछे, तठेआव्यो नागदेव श्रीपूजानें हाथदेखावे वासक्षेपकीधो अक्षर प्रगटकीधा दासानुदासाइव सर्वदेवा, यदीयपादाञ्जतले लुठंति, मरुस्थली कल्पतरुः स जीयात् युगप्रधानोजिनदत्तमूरिः॥९॥ इमयुगप्रधानप्रगटथया, एकदा अजमेरनगरमें पडिक्कमणकरतां, पाक्षिने दिन उजोहीकरे तेपिणगुरुयमंत्री बीजलीथंभी तूठीवरदीओ, और पिणपरचाघणादेखाड्या, वरस ७९ सर्वआयुपाली, संवत् १२११ वर्षे अजमेरमांहे स्वर्गपुहता' तठे धुंभछे, इतिप्रत्यंतरेलेखोस्ति, श्रीगुरुमहाराजमुलताननगरकेविषे लूंणीयागोत्रीय हाथीसाहके ऊपरकृपाकरके पडिक्कमणमें तिसको अजियंजियसबभयं ?
For Private And Personal Use Only