________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
धयामास, तदीयसत्त्वावष्टम्भतस्तु सती श्रीअम्बिकातत्करे युगप्रधाननामाक्षराणि लिलेख, प्रोचे च य एतानि अक्षराणि वाचयित्वोत्पुंसयिष्यति स युगप्रधानो ज्ञेय इति, ततश्च नागदेवः प्रतिपुरं प्रतिग्राम सूरीणां स्वपाणिपनं दर्शयन् प्राप्तः श्रीअणहिल्लपत्तननामपत्तनं, गतश्च श्रीजिनदत्तसूरिवराणां पवित्रायां वसतौ, दर्शितः पाणिः श्रीजिनदत्तमरीणां, श्रीपूज्यैरपि वासक्षेपं विधाय श्रीजिनदत्तमरियुगप्रधान इत्यक्षराणि वाचयित्वोत्पुंसितानि, ततो नागदेवेन समुत्पन्ननिश्चयेन श्रीजिनदत्तमुरिंर्गुरुत्वेनांगीकृत इति, ४ सकलातिशायीति, सकलाः समस्त अतिशायिन उत्कृष्टाः, प्रगुणाः प्रधाना ये गुणगणास्ते एव मणयस्तेषां खानयः, एवं श्रीजिनकुशलमूरिविषयपि तथाहि-श्रीशत्रुजयक्षितिधरशिखरशेखरानुकार श्रीमन्मानतुंगविहार शृंगारहार प्रकार श्रीयुगादिजिनेश्वर भाखरबिम्ब प्रमुखाईद्धिम्बकदम्बक प्रतिष्ठाविधानसंपन्नसमुच्छलन्मरालपक्षवलक्षकीर्त्तिकुसुमोतंसितदिग्वधृत्तमांगाः, त्रिभुवनजनसुभगंभावुकानेकप्रविवेकज्ञानदर्शनचारित्रौदार्यसौदर्यस्थैर्यधैर्यगाम्भीर्यार्जवाद्यगण्य वरेण्यगुणगणावितरत्नराशिशृंगारितांगा निरन्तरानवद्यौविद्याभ्यास विलासविशदायमानापमानमनीषाप्रकर्षतिरस्कृतभूरिसरयः श्रीजिनकुशलसूरयः इत्यादि अनेक प्रभाव प्राचीन प्राचीनतर शास्त्रोंमे देखनेमे आरहाहै ऐसे महाप्रभाविकयुगप्रधान श्रीमजिनदत्तसूरीश्वरका स्वल्पबुद्धि अनुसार किंचित् चरित्र लेश इस छ। सर्गमे कहाहै अब आगे ७ में सर्गमें देशना पूर्वक विशेष गोत्राधिकार कहेनेमें आवेगा, इति श्री
For Private And Personal Use Only