________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६९
साहिं, सव्वंती निरत्थयं ॥ १३४ ॥ वि० ॥ इइसाहुणी सरूव निरूवणाहिगारो तइओ संमत्तो। महा निसीह कप्पाओ, ववहाराओ तहेवय, साहूसाहूणी अट्टाए, गच्छायारं समुद्धरिअं ॥ १३५ ॥ वि० ॥ पढंतुसाहूणो एयं, असज्झायं विवज्झिउं, उत्तमंसुय निस्संद, गच्छायारं सुनुत्तमं ॥ १३६ ॥ अनुष्टु० || गच्छायारं सुणित्ताणं, पढित्ताभिक्खु भिक्खुणी, कुणंतु जंजहा भणिअं, इच्छंता हिअमप्पणी, तिबेमि, ॥ १३७ ॥ विषमाक्षरेति गाथा च्छंदः ॥ इइगच्छायारपइन्नसु सिरिपुव्वधरविरइअं सम्मत्तं ॥
अथ श्री सुविहितगच्छपरम्परायाश्च आक्षेपपरिहारौ ॥
अत्राह कश्चित् तपोटमताश्रितः खरतरगच्छपट्टावल्याः कल्पितम्, तत्रास्ति प्रतिविधानम् किंचित्संप्रदायागतं प्राचीनं सप्रमाणं सन्ती - ति ब्रूमहे, नवांगविवरणपंचाशका दिविवरणान्त्यप्रशस्तिषु प्रगटतया दर्शितम्, तच्च मया प्रागेव लिखितमतो पुनर्न लेख्यमिति, तथायत्रालये नियत्रिता पंचलिंगीप्रकरणवृत्तिः संदेहदोलावली प्रकरणवृत्तिः चैत्यवंदन कुलकवृत्तिः इत्यादिग्रन्थेषु आद्या: प्रस्तावनाः प्रान्त्याः प्रशस्तयश्च दृष्टव्याः । इहतु ग्रंथगौरवान्न लिखिताः ताः ततोऽवसेयाः, अपरंच हरिभद्राष्टक आत्मभ्रमोच्छेदनभानुः पर्यूषणानिर्णय: प्रश्नोत्तरमंजरीः प्रश्नोत्तरविचारादिभाषाग्रन्थाः यंत्रमुद्रिताः विलो - कनीयाः, भवभीरुतया समग्रदृष्ट्या च मध्यस्थधिया, नचाग्रहेण कुपक्षाग्रहेण च, प्रयोजनं बुद्धेः फलं तत्वविचारणं च इत्यादि, श्लोकनी त्या कः खलु गच्छः प्राचीनतमः का च खलु प्राचीनतमा पट्टपरम्परा ३१ दत्तसूरि०
For Private And Personal Use Only