________________
Shri Mahavir Jain Aradhana Kendra
जम्बूचरित्रे
॥ ३१ ॥
www.kobatirth.org
हिओ सुरो । दव्वत्थिणा पसन्नो सो, विट्टुमेवं परंपए ॥ ७३ ॥ होडं हेममओ मोरो, नञ्चिरो पइवासरं । दाहामि पिच्छमेगंते, तेण तं होसि ईसरो ॥ ७४ ॥ तत्ति तेण संलत्तो, लब्धंतो हेमपिच्छए । रिद्धिसमुद्धरो जाओ, सव्वद्दा विलसेइ सो ॥ ७५ ॥ अन्नया चिंतियं तेण, को गंतूण दिणे दिणे । पिच्छं मग्गेइ सव्वंगं, मोरं तं चेव गिण्हिमो ॥ ७६ ॥ दिणे अन्नंमि नच्चतं, पिक्खि तं स धाविओ । घेत्तुं पाणिहिं होऊण, वायसो स पलाईओ ॥ ७७ ॥ ततो दिणाउ नो देइ, दंसणंपि स विंतरो । तो जाओ बिदकोडंबी, दरिहो दीणदुम्मणो ॥ ७८ ॥ उच्यते च – “ अत्वरः कुरु कार्याणि त्वरा कार्यविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः ॥ ७९ ॥ " एवं च- 'पियसलिलालिभोगेहिं ताव, नणु अम्हि जाइ तारुण्णु जाव । अणुमग्गलग्गा अम्हेवि दिक्ख, जरजुन्न करेसहुं सव्बसिक्ख ॥ ३८० ॥
तस्य
Acharya Shri Kailassagarsuri Gyanmandir
अथ जम्बूस्वाम्यवादीत् — भवदुदितमखिलमेतद्दयितेऽश्रूयत, तथापि न स्थैर्यमार्यैः कार्यम् धर्म्यकर्मणि, पापे तु युक्तमिदम् । खरतरसमीरलद्दरीलोलत्पलवलवाग्रतरलेऽस्मिन् । जनजीविते विभास्यति, निशां नवा वेत्ति को भुवने ॥ ८१ ॥ किंच - “ सम्पञ्चम्पकपुष्परागत रतिर्मत्ताङ्गनापाङ्गति, स्वाम्यं पद्मदलाप्रवारिकणति प्रेमातडिद्दण्डति । लावण्यं करिकर्ष्णतालति वपुः कल्पान्तवातभ्रमदीपच्छायति यौवनं गिरिणदी वेगत्यहो देहिनाम् ॥ ८२ ॥ ” स्थिरतायां हि कृतायामविहितसद्धर्मकर्मणोऽपि भवेत् । यदि पचता तदा स्यात् कुगतिः सुकृते ! त्वरध्वं तत् ॥ ८३ ॥ चरणं चिकीर्षितं चेद्भू (दु )तं, तदाऽऽचर्यतां चतुरमतिमिः । कालविलबेन तु विजयजयवद्विघ्न एव स्यात् ॥ ८४ ॥ विजयसुजयदृष्टन्तः
लीलाललाटिकाबद्वसुमत्यां वसुवतीति पूरासीत् । जयमित्रस्तत्राभूद् भूपतिरद्भुत गुणग्रामः ॥ ८५ ॥ अस्ति स्म सोमधर्मा, श्रेष्टी वणिग्जनश्रेष्ठः । प्रादुरभुवंस्तनयाश्चत्वारस्तस्य सद्विनयाः विजय- सुजयौ सुजातो, जयन्त ॥ ८६ ॥ १ पियालापी भोगेहिं B पियपालि लालि० C D २ धम्र्मे B. DI
For Private And Personal Use Only
इति
DAYAY
हेममथमयूरो वायसीकृतः ।
॥ ३१ ॥