________________
Shri Mahavir Jain Aradhana Kendra
जम्बूचरित्रे
॥ १८ ॥
VOCA
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कस्य विपाकः । तत्तावदुत्तारयामि पापान्धकूपकोटरात् कथंचिदेतमिति विचिन्त्य प्रवर्त्तिनीमनुज्ञाप्य प्राप्ता सा मथुरायाम् । तस्थावज्ञातचर्या याचितकुबेर सेनापितस्त्रसद्मैकदेशे । कुबेरसेनाऽपि स्वबालकमार्थिकान्तिके निक्षिप्य स्वव्यापारपरायणा यावदास्ते तावत्तस्यास्तत्पार्श्वे विशिष्टविष्ठरोपविष्टकुबेरदत्तस्य च प्रतिबोधाऽऽधानधिया बालकमुपलालयन्ती जजल्पेषा । त्वं बालक ! 'भ्राता भ्रातृव्यो देवरः पुत्रः पितृव्यः 'पौत्रम्वासि मे । यस्य च पुत्रस्त्वमसि सोऽपि भ्राता पिता पुत्रो भर्त्ता श्वशुरः 'पितामहध मे । यस्याश्च गर्भात्प्रादुरभूद्भवान् साऽपि "माता श्वश्रूः सपत्नी ४ भ्रातृजाया "पितामही वधूश्व मे । कुबेरदत्तेनेदमाकर्ण्य साक्षेपमाचचक्षे, आयें ! किमसमञ्जसमुपसि परस्परव्याहतव्याहारो हि नाईतदर्शने कस्यापि दृश्यते । आर्या व्याजहार-भावक ! मा मामेवमाक्षिपः । सर्वं तथ्यं पथ्यं सूपपादं चास्मि वच्मि । नहि दृष्टेऽनुपपन्नं नाम । अवधिज्ञानेन हि ज्ञातोऽयमर्थो मया तथाहि - १ भ्राताऽयं मे बालक - एकमातृकत्वात् । २ भ्रातृव्यो भ्रातृपुत्रकत्वात् । ३ देवरो-भर्तुरेकमातृजात लघुभ्रातृत्वात् । ४ पुत्रोभर्त्तुः पुत्रत्वात् । ५ पितृव्यो- मातृभर्तुर्भ्रातृत्वात् । ६ पौत्रश्च - सापत्नपुत्रस्य पुत्रत्वात् । १ बालकपिताऽपि मे भ्राता - एकमातृजातत्वात् । २ पिता भ्रातुः पितृत्वात् मातुर्भर्तृत्वात् । ३ पुत्रः सपत्न्या संजातत्वात् । ४ भर्ता तेन परिणीतत्वात् । ५ श्वशुरःश्वश्रूभर्त्तृत्वात् । ६ पितामहश्च पितामह्याः पतित्वात् । यस्याश्च गर्भादभूदयं बालकः सा मे - १ माता - जन्मनिमित्तत्वात्। २ श्वश्रूः– भर्त्तुर्मातृत्वात् । ३ सपत्नी-भर्तुः कलत्रत्वात् । ४ भ्रातृजाया- भ्रातुर्भार्यात्वात् । ५ पितामही - जनकमातृत्वात् । ६ वधूव-सापत्नपुत्रस्य भार्यात्वात् । सम्बन्धाष्टादशकसूचिके गाये यथा - भाय भत्तिज उपित्तिव्वो, 'महपोत्तो देवरो 'सुओ सि तुमं । तुझ पिया पियामह, पर भाय सुओ "ससुर 'जणओ ॥ २५६ ॥ माया य तुज्झ बालय ! मह 'जणणी 'सासुया सवकी | बहु भाउजा पियामही य एत्थेव जम्मम्मि || ५७ || कुबेरदत्तेन संजातसंसारवैराग्येण कुबेरसेना प्रतिबोधविधानाय प्रोक्तमायें ! विशेषतो ज्ञीप्साम्येनमर्थं ततो निबिडत्रीडाजाड्यवान् शुश्रूषते । आर्यिकाऽपि मुद्राद्वयं संवादयन्ती कुबेरसेनाजठरयुगलजन्मतः प्रभृति प्रत्यपीपदत् । कुबेरदत्तस्तदाकर्ण्य संजातसंवेगवेराग्यवेगश्विन्तयामास । धिगज्ञानं मे येनेदृशमकार्य कार्ये स्म । 'अज्ञानं
For Private And Personal Use Only
DAAAA
कुबेरदत्त
कुबेरदत्ताज्ञातम् ।
॥ १८ ॥