________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Pamphant
द्रव्यभाव विशेषेण अर्हं ॐ ॥ १ ॥
'तदस्तु वां सिद्धप्रत्यक्षं केवलिप्रत्यक्षं चतुर्निकायदेवप्रत्यक्षंविवाहप्रधानाग्निप्रत्यक्षं नागप्रत्यक्षं नरनारीप्रत्यक्षं नृपप्रत्यक्षं जनप्रत्यक्षं गुस्प्रत्यक्षं . मातृप्रत्यक्षं पितृप्रत्यक्षं मातृपक्षप्रत्यक्षं पितृपक्षप्रत्यक्षं ज्ञातिस्वजनबंधुप्रत्यक्षं संबंध: सुकृतः सदनुष्ठितः सुप्राप्तः सुसंबद्ध सुसंगतः तत्प्रदक्षिणीक्रियतां तेजोराशर्विभावसुः' ॥
બીજી પ્રદક્ષિણાનો મંત્ર :
ॐ अर्हं कर्मास्ति मोहिनीयमस्ति दीर्घस्थित्यस्ति निबिडमस्ति दुःछेद्यमस्ति अष्टाविंशतिप्रकृत्यस्ति क्रोधोस्ति मानोस्ति मायास्ति लोभोस्ति संज्वलनोस्ति प्रत्याख्यानावरणोस्ति अप्रत्याख्यानोस्ति अनंतानुबंध्यस्ति चतुश्चतुर्विधोस्ति हास्यमस्ति रतिरस्ति अरतिरस्ति भयमस्ति जुगुप्सास्ति शोकोस्ति पुंवेदोस्ति स्त्रीवेदोस्ति नपुंकवेदोस्ति मिथ्यात्वमस्ति मिश्रमस्ति सम्यक्त्वमस्ति सप्ततिकोटाकोटिसागरस्थित्यस्ति अर्हं ॐ ॥ १ ॥
तदस्तुवां निकाचित निबिडबद्ध मोहनीय कर्मोदयकृतः स्नेह सुकृतोस्तु सुनिष्ठितोस्तु सुसंबंधोस्तु आभवमक्षयोस्तु तत् प्रदक्षिणी क्रियतां विभावसुः ॥
ત્રીજી પ્રદક્ષિણાનો મંત્ર :
Acharya Shri Kailassagarsuri Gyanmandir
ॐ अर्हं कर्मास्ति वेदनीयमस्ति सातमस्ति असातमस्ति सुवेद्यं सातं दुर्वेद्यमसातं सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणंऽसातं शुभपुद्गलदर्शनं सातं दुःपुद्गलदर्शनं असातं शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनंसातं शुभगंधाघ्राणं सातं अशुभगंधाघ्राणं असातं शुभपुद्गलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं सर्वसुखकृत् सातं सर्व दुःखकृदसातं अर्हं ॐ ॥१॥ तदस्तु वां सातवेदनीयं माभूदसातवेदनीयं तत् प्रदक्षिणी क्रियतां विभावसुः ॥२॥
(२९) न्याहान
ત્રીજા અને ચોથા ફેરાની વચ્ચે કન્યાના પરિવાર તરફથી મંત્રોચ્ચારપૂર્વક કન્યાદાન કરવામાં આવે છે.
Badal
For Private and Personal Use Only