SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org BoundFor ॐ ह्रीं नमो भगवति इंद्राणि, सहस्त्रनयने, वज्र हस्ते, सर्वाभरणभूषिते, गजवाहने, सुरांगनाकोटिवेष्ठिते, कांचनवर्णे, (७) ॐ ह्रीं नमो भगवति चामुंडे, शिराजालकरालशरीरे, प्रकटितदशने, ज्वाला- -कुंतले, रक्त त्रिनेत्रे, शूलकपालखड्ग-प्रेतकेशकरे प्रेत वाहने, धूसरवर्णे, (८) ॐ ह्रीँ नमो भगवति त्रिपुरे, पद्म- पुस्तकवरदाभयकरे, सिंहवाहने, श्वेतवर्णे, इह आगच्छ आगच्छ, इह तिष्ठ तिष्ठ, मम संनिहिता भव भव, गंध, पुष्पं, धूप, दीपं अक्षतान् नैवेधं फलं, गृहाण, गृहाण स्वाहा ॥ " આ કાળચક્રમાં સંસ્કૃતિની સ્થાપના થઈ તે પહેલાં યુગલિકોની વ્યવસ્થા હતી. તે દરમ્યાન સંસ્કૃતિના ઉદ્દભવના પ્રારંભકર્તારૂપે સાત કુલકર (કુળસમૂહના નેતા) થયા હતા. ભગવાન ઋષભદેવના પિતા નાભિરાજા અંતિમ કુલકર હતા. એ કુલકરોનું મંત્રોચ્ચારપૂર્વક પૂજન-અર્ચન કરવામાં આવે છે. (૧૦) કુલકર વિધિ ॐ नमः प्रथमकुलकराय, कांचनवर्णाय, श्यामवर्णचंद्रयशः प्रियतमासहिताय, हाकारमात्रोच्चारख्यापित - न्याय्यपथाय, विमलवाहनाभिधानाय, ( २ ) ॐ नमो द्वितीयकुलकराय, श्यामवर्णाय, श्यामवर्णचंद्र कांताप्रियतमासहिताय, हाकारमात्रख्यापित-न्याय्यपथाय, चक्षुष्मदभिधानाय, (३) ॐ नमस्तृतीयकुलराय, श्यामवर्णाय श्यामवर्णसुरुपा-प्रियतमासहिताय, माकारमात्रख्यापित - न्याय्यपथाय यशस्व्यभिधानाय, ( ४ ) ॐ नमश्चतुर्थकुलकराय, श्वेतवर्णाय, श्यामवर्ण प्रतिस्पाप्रियतमासहिताय, माकारमात्रख्यापित-न्याय्यपथाय, अभिचंदाभिधानाय, ( ५ ) ॐ नमः पंचमकुलकराय, श्यामवर्णाय, श्यामवर्णचक्षुः कांताप्रियतमासहिताय, धिक्कारमात्र - ख्यापित-न्याय्यपथाय, प्रसेनजिदभिधानाय, इह विवाहमहोत्सवादौ, ॐ नमः षष्ठकुलकराय, स्वर्णवर्णाय, श्यामवर्णश्रीकांताप्रियतमासहिताय, धिक्कारमात्रख्यापित - न्याय्यपथाय, मरु- देवाभिधानाय ( ७ ) ॐ नमः सप्तमकुलकराय, कांचनवर्णाय, श्यामवर्णमरुदेवा-प्रियतमासहिताय, धिक्कारमात्रख्यापित-न्याय्यपथाय, नाभ्यभिधानाय, इह विवाहमोत्सवादौ, क्षेमदो 1 Acharya Shri Kailassagarsuri Gyanmandir बनन24 For Private and Personal Use Only
SR No.020392
Book TitleJain Lagna Sanskar
Original Sutra AuthorN/A
AuthorJaksha Sunil Shah
PublisherJain Shravika Seva Samsthan
Publication Year2008
Total Pages55
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy