________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इलाती
RSS
टुलवनिताभोगैम्रस्तं त्यजति हि मंत्रिणः ॥ २ ॥ नपंसकमिति ज्ञात्वा । स्त्रीप्रति प्रेषितं मनः॥ तत्तुत
त्रैव रमते । हताः पाणिनिना वयं ॥ ३ ॥ प्राणानपि विमुंचंते । स्त्रीशस्त्रीदीर्णवक्षसः ॥ पुरुषा मदनासचरित्रं
| क्ता । मत्स्याव गललोलुपाः ॥ ४ ॥ अथ प्रज्ञाप्रकर्षत्वात स इलातीपुत्रः स्तोकेनैव कालेन नृत्यकलासु | कुशलो बभूव. अथ स लंखिकस्तं नृत्यकलाकुशलं विज्ञाय कथयामास. भो वत्स ! अथ त्वं तुर्ग स्वनृत्य कलादर्शनतो द्रतं द्रव्यमर्जयस्व ? येन महोत्सवपूर्वकं तुभ्यमेषा मनोहरा कन्या दीयते. ततः स ईलातीपुत्रस्तन्नटकन्यापरिणयनोत्सुको द्रव्योपार्जनार्थ लंखिकादिपेटकयुतो बेन्नातटाख्ये पुरे समेत्य तत्रत्य महोपालं विज्ञपयामास, हे राजन् ! वयं तवास्मदीयनृत्यकलादर्शयितुं वांछामः, तत् श्रुत्वा भूपेनोक्तं सुखेन युष्मदीयां नृत्यकलां मे दर्शयध्वं ? तद् दृष्ट्वा हृष्टाऽहं युष्मभ्यं भूरिदानं दास्ये. अथैवं नृपादिष्ट इलातीपुत्रो मुरिधनलाभलोलुपो नानाभिनयबंधुरुं तथाविधं मनोहरं प्रेक्षणं चकार, यथा सर्वेऽपि लोका
निजहृदयेषु चमत्कारं प्राप्ताः. तदानीं च तालानुसारेण पटहवादयंती तां रूपतिरस्कृतदेवांगनां लंखिIt कपुत्रीं दृष्ट्वा मदनबाणविद्धो राजा हर्तुकामोऽभूत्. ततश्चेलातीपुत्रमरणं वांछन् स तं जगो, भो इलाती
CECxCऊन
For Private and Personal Use Only