SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५० ] अङ्गानीश ११मितानि भास्करमिता (१२) न्युक्तान्युपांगानि च, प्रोक्तान्येवदश (१०) प्रकीर्ण कवराणि छेदसूत्राणि ( ६ ) षट् । प्रोक्तं मूलचतुष्टयं ( ४ ) जिनवरैः श्रीनन्दिमूत्रानुयुग्, योगद्वारवरौ भवन्तु भविनां भव्याय संभूयसे ॥३॥ लोकालोकविलोकिकेवलल सत्साम्राज्यलक्ष्मीभृतः, श्रीमद्वीरजिनेश्वरस्य चरणद्वन्द्वं नमन्तीसुरी । सौभाग्योदययुक्तमुक्तिविमलप्रोल्लासपद्या जुषां भूयाद् भ्ररिशुमाष्टमीवर तिथौ सिद्धायिकासिद्धये ॥ ४ ॥ अथ श्री सप्ततिशततीर्यकृतां (१७०) स्तुतिः १७० । [ उपजातिवृत्तम् ] उत्कृष्टकाले विजयेष्वभूवन् ख० वाह, विश्वामिततीर्थनाथाः । जयादिदेवप्रभृतिप्रभ्रंस्ता १ नीडे सदा प्राप्तभवाब्धिपारान् ॥ १ ॥ तेषामृतु६ ग्लौ १ प्रमिता १६ अशुक्ला त्रिंशज्विना लोहित वर्णयुक्ताः गजा८ नि३ माना३८ वरदास्तलाभाः ४, ५ सिता ६ मरुन्मार्ग खगपमाणाः, रसा६७दि कान्तापर ३ सप्रमाणा ( ३६ ) स्तीर्थाधिपा८ गारुडतुल्यवर्णाः । जिनागमे वर्णितसत्स्वरूपा, जयन्तु ते सिद्धिवधूहृदीशाः ॥ ३ ॥ वीणा जयत्र परिधारिणीया सरस्वतीशासन निर्जरीसा । जीयात् सुसौभाग्य गुरोर्विनेय सन्मुक्तिसाधो भुवि दचसिद्धिः ॥४ For Private And Personal Use Only
SR No.020368
Book TitleGyan Vinod
Original Sutra AuthorN/A
AuthorKanakvimal Muni
PublisherMuktivimal Jain Granthmala
Publication Year1936
Total Pages83
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy