________________
Shri Mahavir Jain Aradhana Kendra
गुरुमूर्ति
॥ ४ ॥
www.kobatirth.org
(२) अथ द्वितीयं पञ्चरत्न चूर्णस्नात्रम् ।
पुष्पाञ्जलिः
यन्नामस्मरणादपि श्रुतवशाद् अल्पाक्षरोबारतो यत्पूर्ण प्रतिमाप्रणामकरणात् संदर्शनात् स्पर्शनाद्भव्यानां भवङ्कानिरसकृत् स्यात् तस्य किं सत्पयः स्नात्रेणाऽपि ? तथा स्वभक्तिवशतो स्नात्रोत्सवे तत् पुनः ॥ १ ॥ नानारत्नौघयुतं सुगन्धपुष्पाभिवासितं नीरं पतताद् विचित्रचूर्ण मन्त्रादथं स्थापनाबिम्बे ॥ २ ॥ नानारत्नशोदान्विता पतत्वम्बुमन्ततिर्विम्बे तत्कालसङ्गळाळसमाहात्म्य श्रीकटाक्ष निभा ॥ ३ ॥ शुचिपञ्चरत्नचूर्णाssवूर्ण पयः पतद् बिम्बे भव्यजनानामाचारपश्चकं निर्मलं कुर्यात् ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ॐ हा हाँ हूँ हूँ हाँ द्रः परम गुरुभ्यः पूज्यपादेभ्यः गन्धपुष्पादि सम्मिश्रमुक्ता-स्वर्ण रौप्य प्रवाल- ताम्ररूपपञ्चरत्नचूर्णसंयुतेन जलेन स्नपयामि स्वाहा ॥ स्नात्र-चन्दन विलेपनादि ।
(३) अथ तृतीयं पञ्चगव्यपञ्चामृतं स्नात्रम् ।
पुष्पाञ्जलिः |
द्विम्बोपरिनिपतद् घृत-दधि- दुग्बादिद्रव्यपरिपूतम् । दर्भेदकसम्मिश्रं पञ्चगव्यं हरतु दुरितानि ॥ १ ॥ पुष्प - चन्दनैश्व, मधुरैः कृतनिःस्वनैः । दधि- दुग्ध-घृत मिश्रः, स्नपयामि यतीश्वरम् ॥ २ ॥
For Private and Personal Use Only
अभिषेक
|| 8 ||