________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवग्रह
पूजन
CCORRECTROCIDCOPeppeare
३ मङ्गल पूजन मन्त्र-ॐ नमो भौमाय रक्तवर्णाय सायुधाय सबाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे | दक्षिणाई भरतक्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ साबधानीभूय बलिं गृहाण बलिं गृहाण जलं गृहाण चन्दनं गृहाण पुष्पं गृहाण धूपं गृहाण दीपं गृहाण अक्षतं गृहाण नैवेद्य गृहाण फलं गृहाण सर्वोपचारान्मुद्रां गृहाण अत्रपीठे तिष्ट तिष्ट ठः ठः उ० स्वाहाः “ॐ भौमाय नमः " ॥३॥
(यह मन्त्र पढ कर मङ्गल ग्रह पर पान आदि चढावे । ) ४ बुध पूजन मन्त्र-ॐ नमो बुधाय नीलवर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षिणार्द्ध भरतक्षेत्रे अमुक नगरे अमुक जिनचत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृहाण चन्दनं गृहाण पुष्पं गृहाण धूपं गृहाण दीपं गृहाण अक्षतं गृहाण नवेद्य गृहाण फलं गृहाण सर्वोपचारान् मुद्रां गृहाण अत्रपीठे तिष्ठ तिष्ठ ठः ठः उ० स्वाहा “ॐ नमो बुधाय नमः"।
(यह मन्त्र पढ कर बुधग्रह पर पान चढावे। ) ५ बृहस्पति मन्त्र-ॐ नमो बृहस्पतये पीतवर्णाय सायुधाय सवाहनाय सपरिकराय अस्मिन् जम्बुद्वीपे दक्षि| णाई भरतक्षेत्रे अमुक नगरे अमुक जिनचैत्ये अमुक पूजा महोत्सवे अमुकाराधिते अत्रागच्छ अत्रागच्छ सावधानीभूय बलिं गृहाण बलिं गृहाण जलं गृहाण चन्दनं गृहाण पुष्पं गृहाण धूपं गृहाण दीपं गृहाण अक्षतं गृहाण नैवेद्यं गृहाण फलं गृहाण सर्वोपचारानमुद्रां गृहाण अत्रपीठे तिष्ठ तिष्ठ ठः ठः उदयं अभ्युदयं कुरु कुरु स्वाहाः "ॐ बृहस्पतये नमः"। (इस मन्त्र से बृहस्पतिग्रह पर पान आदि चढावे ।)
Recececroecoecoecomes
॥ २१ ॥
For Private and Personal Use Only