SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततःपलायमानासा, गृहीत्वा तनयं गता // अत्यंतव्याकुलत्वेन, पुत्री तत्रैव विस्मृता // | गुण ततो गतेषु तेषु च, लोकास्ते मिलिताः पुनः॥ विस्मृतांशोधयामास, राज्ञी निजसुतांनरैः।। चरित्र. / 145|| अप्राप्य तां वने क्वापि, साजगाम पितुहम् / / मातापितृभ्यामानंदं दधाना तत्र तस्थुषी // | 8 तत्र स्थित्वा कियत्कालं, सा जगाम निजंपुरम् / / तनयं वर्द्धयामास, शैशवादपि भूपतिम् / / तत्र तारुण्यमारूढे, लसल्लावण्यशालिनि // तद्योग्यां कन्यकां राज्ञी, पप्रच्छ निजमंत्रिणः॥ / कोऽपि प्रोचे पुरे पद्मनाभाख्ये शिवभूपतेः॥ वनमालाभिधा कन्या, वर्तते रूपशालिनी / / तदैव प्रेषयामास, तदर्थे सा निजान्नरान् / / पद्मनाभपुरं गत्वा, ते शिवं तां ययाचिरे // तां प्राप्य लग्नं संस्थाप्य, ते निजं पुरमागताः। गौर्यै विज्ञापयामासुस्तत्सर्व मत्सरोज्झिताः // ततो विवाहसामग्री, जायतेस्म महोद्यमात् // तदा शंकरराजर्षिः सहसा पुरमाययौ // | तमायांतं वने दृष्ट्वा, मंत्रीस्वभवने स्थितः // वातायने निविष्टः स्वे, चिंतयामास चेतसि | हलकृष्टाममी भूमि, नाकामंति तपस्विनः // ततःकथमयं प्राप्तः, किंमनस्तपसःश्लथम् // ||145 // | तदा राज्यं परित्यज्य, रामस्येन वनं ययौ // विंध्यं गज इव स्मृत्वा, पुनरेषसमाययौ // For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy