SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शत्रुमर्दन पस्य, द्वे कन्ये परिणायितौ // तौ द्वावपि मुदा क्रीडां, चक्रतुः स्वेच्छया सदा / गुण०। अन्येाभूपतिः प्राह, मंत्रिणं प्रति धर्मधीः // स्वराज्यं सिंहनादाय, दत्वा लास्यामि संयममा चरित्र. / 130 तद् ज्ञात्वा विजया दथ्यौ, प्रागदत्तोऽस्ति वरो मम॥ तेन स्वस्वामिना राज्यं, निजपुत्राय दापयो / श्रुतायामिति वार्तायां, भूपश्चित्ते व्यचिंतयत् // कुत्र स्थाने गृहीतोऽस्मि, तयाप्यवलयाधुना | इति चिंतयति मापे, वनपालो व्यजिज्ञपत् // समेताः कानने संति, प्रभो श्रीप्रभसूरयः // // श्रुत्वेति भूपतिः कांताद्वितीयेन समन्वितः॥ जगाम सपरिवारः, सूरीनंतुं महोत्सवात् // ITI तत्र गत्वा गुरुन्नत्वा, निविष्टो भूपतिः पुरः // शुभाव स्लेशनाशाय, पेशलां देशनामिति BI मित्रपुत्रकलत्राणि, विघटते क्षणात्पुनः॥ सम्यगाराधितो धर्मो, न जंतुषु कदाचन।।३६| / देशनामित्यसौ श्रुत्वा, प्रबुद्धहृदयोऽभवत् / / नृपः पुनर्गुरून्नत्वा, जगाम निजमंदिरम् // निविश्य मंत्रिभिावद्राज्यचिंतां करोत्यमौ // तावत्तत्र समायाता, विजया वीक्ष्यतेस्म मा / / मदीयमानसे योऽस्ति, मनोरथतरुर्महान् // तद्भजनार्थमायाता, विजया करिणीसमा // ||138) इति ध्यायति भूपे सा, निविष्टा भद्रविष्टरे। इत्येवं स्पष्टमाचष्ट, प्राणेश श्रुपतां वचः॥ For Private and Personal Use Only
SR No.020361
Book TitleGunvarma Charitra
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy