________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. स. ६ धारिणीदेवीस्थप्नस्वरूपनिरूपणम् ८७ सुविणिम्मियपडिपुंजिय सरसपउम सोहंतदारभाए' वन्दनवरकनककलशसुविनिमितपतिपुञ्जितसरसपद्मशोभमानद्वारभागे-वन्धन्त इतिवन्दनाः मङ्गलजनकाः, एतादृशा ये वरकनकस्य श्रेष्ठसुवर्णस्य कलशाः, तेषु सुविनिर्मितानि=सुष्ठुतया स्थापितानि, प्रतिपुञ्जितानि-उपयुपरि रचितानि, सरसानि-विकसितानि पद्मानिकलशमुखस्थगनकमलानि, तैः शोभमानो द्वारभागो यस्य तत्तस्मिन्-विकसितकमलपुञ्जस्थगितमञ्जुलमंगलजनककनक-कलशकृतशोभासम्पन्नद्वारभागे-इत्यर्थः। 'पयरगालंचंतमणिमुत्तदामसुविरइयदारसोहे' प्रतरकालम्बमानमणिमुक्तादामसु. विरचितद्वारशोभे-प्रतरकाणि-प्रतलसुवर्णमूत्राणि तेषु पलम्बमानानि मणिमुक्तानां दामानि-मालाःतैः सुष्टु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्-सुवर्णसूत्रग्रथितलम्बमानमणिमुक्तामाला शोभितद्वारे-इत्यर्थः। 'सुगंधवरकुसुममउय. पम्हलसयणोक्यारे' सुगन्धवरकुसुममृदुकपक्ष्मलशयनोपचारे-सुगन्धैः-मुरभिगन्धयुक्तैः, वरकुसुमैः विविधवर्णश्रेष्ठ पुष्पैः, तथा मृदुकैः सुकोमलैः पक्ष्मलैः-पक्ष्मवद्भिरकेतूलादिभिः शयनीयस्य शय्यायाः, उपचार:-रचनाविशेषो यत्र तत्तस्मिन्। यद्वा-सुगन्धवरकुसुमानां मृदुकपक्ष्मलानां कोमलार्कतूलादीनां च शयन-शय्या, तस्योपचारो यत्र तस्मिन, 'मणहिययनिव्वुइयरे' मनोहितदनितिकरे-हितं ददातीति हितदं, मनसो हितदं मनोहितदं, तच्च नितिकरं-सुखकरं चेति तथासरस पउमसोहंतदारभाए) इसके द्वारभाग में जो मांगलिक कलश स्थापित किये गये हैं वे श्रेष्ठ सुवर्ण के बने हुए हैं तथा उन के मुख पर अच्छीतरह से विकसित करके ऊपर कमल रखे हुए हैं। (पयरगा. लंबंतमणिमुत्तदाम सुविरइयदारसोहे) इसके द्वार की शोभा अत्यन्तपतले सुवर्ण मूत्रों में लटकते हुए मणिमुक्ताओं की मालाओं से करने में आई है। (सुगंधवर कुसुममउयपम्हलसयणोक्यारे) इसमें शय्या की रचना सुरभिगंध युक्त विविधवर्ण वाले पुष्पों द्वारा तथा सुकोमल अर्कतूल आदि द्वारा की हुई है। (मणहिययनिव्वुईयरे) यह शयनागार इतना अधिक पडिजियसरसपउममोहंतदारभाए) सना दामासभा भूसा भांगलि કલશે ઉત્તમ સુવર્ણના બનેલા છે, તેમજ તેમના મેં ઉપર સારી રીતે વિકસિત ४२सा भयो भू४ामा माव्यां छ. (पयरगालंबंतमणिमुत्तदामसुविरहयदारसोहे) એની દ્વારા ખૂબજ ઝીણી સેનાના સૂત્રમાં ઝૂલતી મણિ મુક્તાઓની માલાઓ વડે ४२वामा २ावी छ. (सुगंधवरकुसुममउयपम्हलसयणोवयारे) या शय्यानी રચના સુવાસિત અનેક પ્રકારના રંગવાળા લે વડે તેમજ સુકમળ અર્થતૂલ (આકડાનું ३) वगेरेथा ४२वामा भावी छ. (मणहियय निव्वुइयरे) मा शयन५२ मे मधु
For Private and Personal Use Only