________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. ६ धारिणीदेवीस्वप्नस्वरूपनिरूपणम्
मघंत गंधुद्व्याभिरामे सुगंधवरगधिए गंधवट्टिभृए मणिकिरणपणासियंधयारे किंबहुणा ? जुइगुणेहिं सुखरविमाणवेलंबिए वरघर तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओ बिब्बो
दुहओ उन्न मज्झेण य गंभीरे गंगापुलिणवालुआउद्दालसालिसए उयचिय खोम दुगुल पट्टपडिच्छपणे अच्छरयमलयनयतय कुसतलिंबसीह के सर पच्चुत्थए सुविरइय रयत्ताणे रतंसुयसंवुए सुरम्मे आई णगरूयवरणवणीयतुफा से पुच्वरत्तावरत्तकालसमयंसि सुत्त जागरा ओहीरमाणी ओहीरमाणी एगं महं सत्तुस्सेहं रययकूडसन्निहं सोमा गारं लीलायंतं जंभायमाणं गगणयलाओ ओयरंतं मुहमतिगयं गयं पासिता णं पडिबुद्धा || सू० ६ ॥
टीका- 'तणं' इत्यादि । ततः = तदनन्तरं सा पूर्वोक्ता धारिणी नाम्नी देवी =राज्ञी अन्यदा कदाचित् = कस्मिंश्चिदन्यस्मिन् काले तस्मिन - तादृशे = यत्पूर्वभवोपार्जित पुण्यपुञ्जानां प्राणिनां योग्यं तस्मिन् 'वरगृहे' इत्यनेन विशेष्येण सम्बन्धः । कीदृशे वरगृहे ? इत्याह- सुसिलिछकट्टग लट्ठमट्ठसं दियखंभुग्गयपवरवरसाल मंजियउज्जलमणिकण गरयण वृभियडिंक जालद्धचंदणि जुन हकंत रकणियालिचंद्र सालियाविभत्तिक लिए लिटपट्काष्टक-लष्ट-मृष्ट- संस्थितस्तम्भोद्गत
८३
तणं सा धारिणी देवी इत्यादि ॥
टीकार्थ - (i) इसके बाद ( सा धारिणी देवी) उस धारिणी देवीने (अन्नया काई) किसी समय ( वरघर ए) श्रेष्ठ महल में ( तंसि तारिसगंसि) जो पुण्यवान् के सोने लायक शय्या में सोई हुई रानी ने गज (हाथी) का स्वप्ना देखा । वे महल (सुसिलिड - छक्कट्ठग- लट्ठ -मह-संठिय संभुग्गयपवरवरसालभंजियउज्जलकणगरयणथूभिय विडं कजालद्धचंदणिज्जूहकंतर कणि
For Private and Personal Use Only
तणं सा धारिणी देवी इत्यादि
टीअर्थ - (तएणं) त्यारमाह ( सा धारिणी देवी) ते धारिणी देवीओ (अन्नया कयाई) अध वष्मते (वर घर९) उत्तम भलमा ( तंसि तःरिससि) ने शय्या पुण्यशाली પુરુષાને સૂવા ચેાગ્ય હાય છે, તેમાં સૂતેલી રાણીએ ગજ [હાથીનું સ્વપ્ન જોયું. તે મહેલ (सुसिलिगल सट्टसं ठिग्र स्वभुग्गय पवर वरसालभंजिय उज्जलमणिकणगर यणधूभियविडंक जालद्ध चंदणिज्जूहकंत रकणियालिचंदसालियाविभत्तिकलिए) भगणूती मने स्थूलता भाटे શ્લેષ પદાથ