________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मात गीटीका अ ४ गुप्ते द्रियत्वे कच्छपगालद्रष्टान्तः
७४१
9
कनिगोदादौ, अपि च खलु आगच्छति = प्राप्नोति बहूनि दण्डनानि यावत् अनुपर्य - टति = पुनःपुनः ससारकान्तारे परिभ्रमति, यथा स कर्मकः अगुप्तेन्द्रियः । अत्र निर्ग्रन्थो मिन्थोत्युपलक्षणम् तेन श्रावकःश्राविकाऽपि वा संग्रामा, तयोरपि देशतः पचेन्द्रियसंगोपनाधिकारात् ॥ सू. ११ ॥
मूलम् -तणं ते पावसियालगा जेणेव मे दोच्चए कुम्मए तेणेव उवागच्छंति, उवागच्छित्ता तं कुम्मगं सव्वओ समंता उठव तेति जाव दंतेहिं अक्खोडेंति ज्ञाव करेत्तए, तरणं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचाएंति तस्स कुम्मगस्स किंचिवि आबाहं वा पाहं at बाबाहं वा जाव छविच्छेयं वा करेत्तए, ताहे संता तंता परितंता निव्वन्ना समाणा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ॥ सू. १२ ॥
टीका -- ततः खलु तौ पापगालको यत्रेव स द्वितीयः कूर्मकस्तत्रेबोगच्छतः, उपास्य तं कूर्मकं सर्वतः समन्तादुद्वर्तयतः, 'जाव दंतेहिं अक्खोडे ति पहिले की जा चुकी हैं। तथा परभव में -- नरक निगोद आदि मेंवह अनेक दंडों को प्राप्त करता है और इस अनादि अनन्त संसार रूप कान्तार में भ्रमण करता रहता है । जैसे उस अंगुप्त इन्द्रिय कर्मने अनेक विदुःखकों भोगा है । इस सूत्र में निर्ग्रन्थ और निर्ग्रन्थी इन पदों के उपलक्षण से श्रावक और श्राविकाओं का भी ग्रहण किया गया है क्यों की उन्हें भी एक देश की अपेक्षा इन्द्रिय गोपन का अधिकारी कहा गया है ।। सू. ११ ॥
હાય છે. આ બધા પદોની વ્યાખ્યા પહેલાં કરવામાં આવી છે. તેમજ તે પર લેાકમાં પણ નરક નિગેાદ વગેરેમાં પણ અનેક જાતની શિક્ષાને પાત્ર થાય છે, અને તે આ અનાદિ અનન્ત સંસાર રૂપી જંગલમાં ભ્રમણ કરતા રહે છે. જેમ તે અનુસાંગ કાચબાએ અનેક દુઃખા અનુભવ્યાં છે તે જ પ્રમાણે તે પણ અનેક કષ્ટો અનુભવે છે. આ સૂત્રમાં નિગ્રંથ અને નિગ્રંથી આ બે પદ્યાના ઉપલક્ષણથી શ્રાવક અને શ્રાવિકાઓનું પણ ગ્રહણ કરવામાં આવ્યું છે. કેમકે તેમને પણ એક દેશની અપે ક્ષાએ ઇન્દ્રિય ગેાપનના અધિકારી કહ્યા છે. ॥ સૂ ૧૧ ૫
For Private and Personal Use Only