________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३१
अनगारधर्मामृतवर्षिणी टीका अ. ४. गुप्तेन्द्रियत्वे कच्छप भृगालद्रष्टातः परियत्र्त्तेति आसारेति संसारेति चालेति घर्हेति फलेति खोभेति हेहिं आलंपति दंतेहि य अक्खोडेंति नो चेव णं संचाएंति, तेसिं कुम्मगाणं सरीरस्स आवाहं वा पवाहं वा वाबोहं वा उप्पारत्तएछविच्छेयं वा करेत्तए ॥ सू. ७ ॥
टीका- 'तपणं ते पावसियालया' इत्यादि । ततः खलु तौ पापशगालक कर्मको तत्रैवोपागच्छतः तदनन्तरं तयोः कच्छपयोः समीपे तौ शृगालौ गतावित्यर्थः । उपागत्य = कच्छपयोः समीपे आगत्य, तौ शृगालौ तौ कर्मको सर्वतः समन्ताद 'उच्चति' उद्वर्तयतः = अधः प्रदेशमुपरि कुरुतः 'परियोति' परिवर्तयतः = पूर्व यथाऽवस्थितं - तथैव पुनः कुरुतः, उपरिकृतं गात्रमधः कुरुत इत्यर्थः । ' आसारे तिः आसारयतः = यस्मिस्थाने तयोरेकैकस्य शरीरं स्थितमासीत् ततो मनागपसारयतः, 'संसारेंति' संसारयतः = पुनः पुनः स्थानान्तरं प्रापयतः । 'चालेति' चालयतः कम्पयतः, 'घट्टेति' घट्टयतः
'तरणं ते पावसियालया' इत्यादि ।
टीकार्थ - - (तपणं) इसके बाद ( ते पावसियालया) वे दोनों पापी श्रृगाल ( जेणेव ते कुम्मगा) जहां वे दोनों - कच्छप थे - ( तेणेव उवागच्छंति) वहां पर आये - उवागच्छित्ता ते कुम्मगा सव्वओ समंता उन्नति) आकर के उन्होंने उन कूर्मों को सब प्रकार से अच्छी तरह उद्वर्तित कियाउन्हें नीचे से ऊंचा किया -- पलटा - - ( परियति) परिवर्तित कियाजिस स्थिति में वे पहिले पडे हुए थे उसी स्थिति में उन्हें पुनः कर दिया (आसारेंति) उनके स्थान से उन्हें कुछ २ आगे चलाया - ( संसारेति ) दूसरे स्थान पर ले जाकर रख दिया (चाले ति) वहां उन्हें हिलाया (घद्वेति) अपने दोनों आगे के
'तर ते पावसियालया'
इत्यादि ।
टीअर्थ - - ( त ए ग ) त्यार माह (ते पावसियालया) मने पायी श्रृगालो (जेमेव ते कुम्मगा) न्यारे ते अयमाम उता (तेणेव उवागच्छंति) त्यां गया! ( उवागच्छिता ते कुम्मा सओ समता उन्नति) त्यां भावीने तेथे प्रथमामाने सारी पेठे नीचे उ५२ १र्या. (परियचेति) परिवर्तित र्याने स्थितिमां चडेयां इतां ते ४ स्थितिमां दूरी भूमी हीघां. (आसारे ति) तेथेो नयां थडया હતા ત્યાંથી थोडा भागण असेडया, (संसारे त्ति) तेयोने जील स्थाने भूडी हीधा, (चाले ति) त्यां भूडीने तेभने हुलाव्या, (घट्टेति) पोताना भागण जने भगोथी तेमतो स्पर्श
For Private and Personal Use Only