________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका. सू. ४ प्रश्नादिनिरूपणम् कोषाद्यपहरणेन वा. शत्रोरनुशासनम् । भेदः शत्रुपक्षे स्नेहाफ्नयनपुरस्सरं स्वामि सेवकयोश्चित्तभेदकरणं, स त्रिविधः, । उक्तश्च-"परोप्परं णेहभंगो, कलहुप्पायणं तहा।
तज्जणं सनुपक्खेसु, भेषणीई पकित्तिया ॥१" इति । अस्य छाया-परस्परं स्नेहभङ्गः, कलहोत्पादन तथा।
तर्जनं शत्रुपक्षेषु, भेदनीतिः प्रकीर्तिता ॥१॥ इति । उपपदानम्-पूर्वगृहीतवस्तुपतिप्रदानम्, अभिमतार्थदानं वा, एतद्रूपा चतुर्विधा नीतिः-नीयते स्वानुकूल्यं प्राप्यते रिपुरनयेति सा तथोक्ता तया सामादि चतु. विधया नीत्या सु-सुष्टु प्रयुक्तं-प्रयोगो व्यापारो यत्र स सुप्रयुक्तः, एतादृशो नयः= न्यायस्तस्य विधि-विधानं, तं जानातीति स तथोक्तः-यथायोग्यनीतिन्याय कुशल इत्यर्थः। नीति प्रयोगो यथा-'उत्तम प्रणिपातेन, शूरं भेदेन योजयेत्।
'परोप्परंणेहभंगो, कलहुप्पायणं तहा।' तज्जणं सत्तुपक्खेसु भेयणीई पकित्तिया ॥१॥
शत्रु पक्षमें स्वामी सेवकमें स्नेह का भंग करवाना उनमें आपसमें लड़ाई झगडा करवा देना-एवं परस्पर में तर्जन-डाट-डपट-आदि करवाना। पूर्वमें गृहीत की हुई वस्तु का देना अथवा अभिमत अर्थका देना इस का नाम उपप्रदान है साम, दण्ड भेद एवं उपप्रदान इस तरह ४ चार प्रकार की नीति के प्रयोगरूप न्याय के विधान में यह अभयकुमार निष्णात था-यथा योग्यनीति न्याय में कुशल था-नीति का प्रयोग इस प्रकार कहा गया है-(उच प्रणिपातेन) उत्तम जनको यदि નેહભાવ હોય છે, તેમાં ફેટ પાડવી, તેમના મનમાં એવી વાત ઠસાવવી કે જેથી બને એક બીજાને વિશ્વાસ ન કરે, તેનું નામ ભેદ–નિતી છે. આ ભેદ નીતિ ત્રણ પ્રકારની બતાવવામાં આવી છે.
परोप्परं णेहभंगो, कलहुप्पायणं तहा।
तज्जणं सत्तपक्खेसु भेयणीई पकित्तिया ॥१॥" શત્રુપક્ષમાં સ્વામી સેવકના સ્નેહમાં ફૂટ પડાવવી, તેમનામાં પરસ્પર કલહ કરાવે અને પરસ્પર તર્જન (તિરસ્કાર) દમદાટી વગેરે કરાવવાં. પૂર્વે કઈ પાસેથી લીધેલ પદાર્થને આપ અથવા અભિમત (ઈટ) અર્થને આપે તેનું નામ ઉપપ્રદાન છે. સામ, દંડ, ભેદ અને ઉપપ્રદાન આ પ્રમાણે ચાર પ્રકારની નીતિને પ્રયોગ કરતાં ન્યાય આપવામાં અભયકુમાર નિષ્ણાત હતા. નીતિને સમુચિત માર્ગને અનુસરતાં ન્યાય આપવામાં તે सुश हुता. नीतिनो यथायोग्य व्यवहा२ ॥ रीते तावामा माव्यो छ:-'उत्तम प्रणिपातेन, सारा भासने १२ ४२वो य तो तेनी सामे नम्र ने वर्तन
For Private and Personal Use Only