SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीका अ. ३ जिनदत्त सागरदत्तचरित्रम यस्याः सा तथा चाप्यभवत् गणिकासहस्रस्याधिपत्यं कुतो यावद्विहरति.।। मू. ५ ।। मूलम्--तएणं तेसिं सत्थवाहदारगाणं अन्नया कयाइ पुवावरहकालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विउलं असणं ४ उवक्खडावेत्ता तं विउलं असणं ४ धूव पुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुभवमाणाणं विहरित्तए तिकडु अन्नमन्नस्स एयमद्रं पडिसुणेति पडिसुणित्ता कल्लं पाउप्पभायाए रयणीए कोडबिय पुरिसे सदावे ति सदावित्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! विउलं असणं ४ उवक्खडेह तं विउलं असणं ४ धूवपुप्फवत्थं गहाय जेणेव सुभमिभागे उजाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह, गंदा पुक्खरिणीतो अदूरसामंते थूणा मंडवं आहणह. । आसित्त सम्मजियोवलित सुगंध जाव कलियं करेह, अम्हें पडिवालेमोणा २ चिट्टह जावं चिटुंति. ॥सू. ६ ॥ पालकी-तामजगम-पर बैठ कर यह चलती थी। (नरवाह्ययान विशेष का नाम कर्णीरथ है) ऐसी यह गणिका (बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ) और हजार गणिका जनों का आधिपत्य करती हुई अपने समय को आनन्दके साथ व्यतीत करती थी। । मूत्र ४॥ . 'तएणं तेसिं सत्यवाहदारगाणं' इत्यादि । તામજામ-ઉપર સવાર થઈને તે અવરજવર કરતી, નરવાહ્યયાન વિશેષનું નામ કર્ણરથ छ. मेवी ते 1 (बहूणं गणियासहस्साण आहेवच्च जाव विहरइ) २ ગણિકાઓનું આધિપત્ય કરતી પિતાના વખતને તે સુખેથી પસાર કરતી હતી. સૂત્ર પા For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy