________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
शाताधर्मकथासूत्रे
<
प्पा भावेमोणा विहति, परिसा निग्गया धम्मो कहिओ, तरणं तस्स घण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एयमहं सोच्चा णि सम्म इमेयारूवे अज्झत्थिए जाव समुपजित्था - एवं खलु थेरा भग वंतो जाइसंपन्ना इहमागया इहसंपता तं इच्छामि णं थेरे भगवंते वंदामि नम॑सामि पहाए जाव सुद्धप्पवेसाई मङ्गलाई वत्थाई पत्ररपरिहिए पायविहारचारेणं जेणेव गुणसिले चेइए जेणेव थेरा भगवंतो तेणेत्र उवागच्छइ, उवागच्छित्ता वंदइ नमसइ । तरणं थेरा भगवतो धण्णस्स सत्यवाहस्स विचित्तं धम्ममाइक्खति, तरणं से धन्ने सत्थवाहे धम्मं सोचों एवं वयासी - सद्दहामि णं भंते! निग्गंथे पावणे जाव पव्वइए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ता भत्तं पच्चक्खाइ, पच्चक्खित्ता मासियाए संलेहणाए सि भत्ताई अणसणाए छेदेइ, छेदित्ता कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, तत्थणं अत्थेगइया णं देवाणं चत्तारि पलिओवमाई ठिई पन्नत्ता, तत्थ णं धण्णस्स देवस्त चत्तारि पलिओ -
माई ठिई पण्णत्ता, से णं धण्णे देवे ताओ देवलोयाओ आउक्खएभक्खणं ठिक्खएणं अनंतरं चयं चत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणामतं करेहिइ ॥ सू, १३॥
---
टीका- तेण कालेन इत्यादि तस्मिन् काले तस्मिन् समये धर्मघोषा नाम स्थ विरा भगवन्तो जाति सम्पन्ना यावत् 'पुत्र्षाणुपुत्रि' पूर्वानुपूर्व्या चरन्तः = तीर्थङ्कर
'तेणं कालेणं तेणं समए णं ' इत्यादि ।
टोकार्थ - (तेणं कालेणं तेणं समाएण) उस काल, उस समय में (धम्मघोसा नाम थेरा) धर्मघोष नामके स्थविर ( भगवंतो ) भगवान (जाइ संपन्ना जात्र
(तेण कालेणं ते सम एणं) इत्यादि ।
टीअर्थ - ( तेणं काले तेण समएण) ते अणे अने ते समये (धम्मधोसा नाम थेरा) धर्मघोषनाभेस्थविर ( भगवतो) भगवान (जाइसंपन्ना जात्र पुत्राणु
For Private and Personal Use Only