________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
D
अनगारधर्मामृतवर्षिणीटीका अ २. स. ११ धन्यस्य बन्धविमोचनादिकम् ६४५ रक्ता-कोपावेशाद् रक्तमुखनेत्रा. 'रुट्ठा' रुष्टा=रोषयुक्ता यावत् 'मिसिमिसेमाणा' मिसमिसन्ती क्रोधज्वालयाऽन्तहममन्विता सती धन्यस्य सार्थवाहस्योपरि 'पभोसं' प्रद्वेषं प्रकृष्टद्वेषम् 'आवजई' आपद्यते-णप्नोति ।। मू० १०॥
___ मूलम्-- से धपणे सत्थवाहे अन्नया कयाइं मित्तनाइ नियगसयणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकजाओ अप्पाणं मोयावेइ, मोयावित्ता चारगसालाओ पाडेनिक्खमइ पडि निक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ, उवागच्छित्ता अल काग्यिकम्म कारवेइ, कारवित्ता जेणेव पुश्करिणी तेणेव उवागच्छइ, उवागच्छित्ता अह धोयमट्टीयं गेण्हइ, गिणिहत्ता पोक्वरिण
ओगाहइ, आगाहित्ता जलमजणं करेइ करित्ता प्रहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसइ, अणुपविसित्ता रायगिहनगरस्स मज्झमझणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए। तएणं तं धण्णं सत्थवाहं एजमाणं पासित्ता रायगिहे नगरे बहवे नियग सेट्रिसत्थवाहपभियओ आढंति परिजाणंति सकारेंति सम्माणति अब्भुढेति सरीरकुसलं पुच्छंति । तएणं से धण्णे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता जा वि य से तत्थ बाहिरिया परिसा भवइ, तंजहा-दासाइ वा पेस्ताइ वा भियगाइ दासचेटक के मुख से इस समाचार को सुनकर वह भद्रा सार्थवाही एकदम क्रोध से लाल मुख नेत्रबाली बन गई, और रोप से युक्त होती हुई क्रोध की तीव्र ज्वाला से भीतर ही भीतर जलने लगी । इस तरह उसने धन्यसार्थवाह के ऊपर प्रकृष्ट द्वष भाव को धारण कर लिया ।मूत्र १० આ રીતે પથક દાસટકના મેંથી સમાચાર સાંભળીને ભદ્રા ભાર્યા એકદમ કોધથી લાલ ચોળ થઈ ગઈ, અને તે કેધની જવાળાઓથી સળગવા લાગી. આ પ્રમાણે તેના મનમાં ધન્ય સાર્થવાહ ઉપર સખત રેષ ભાવ જાગે. સૂત્ર ૧૦ |
For Private and Personal Use Only