________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्म कथानमः त्ता विजयस्स तकरस्स गीवाए बंधंति बंधित्ता मालुया कच्छगा पडिनिक्खमंति पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवा गच्छंति उवागच्छित्ता रायगिहं नगरं अणुपविसंति अणुपविसित्ता राय गहे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धूलिं च कय. वरं च उवरि पक्किरमाणा २ महया २ सदेणं उग्धोसेमाणा एवं वयंति.-एसणं देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खल्लु देवा णुप्पिया ! एयस्स केइ राया वा रायपुत्ते वा रायमच वा अवरज्झइ एत्थ? अप्पणो सयाई कम्माइं अवरझंति तिकटु जेणामेव चार गसाला तेणामेव उवागच्छंति, उवागच्छित्ता हडिबंधणं करेंति करता भलपाणनिरोह करेंति, करित्ता तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरति । तएणं से धण्णे सत्थवाहे मित्तनाइ नियगसयणसंबंधिप रयणेणं सद्धि रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इडिसक्कारसमुदएणं नीहरणं करेइ, करता बहूई लोइयाई मयगकिच्चाई करेइ करित्ता केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ॥ सू.८॥ ___टोका--'तएणं ते' इत्यादि । ततः ग्वलु तदनुसजीभूतानन्तरं जिगमिषवो ते नगरगाप्त कानगररक्षकाः विजयस्य तस्करस्य यमगं' पदमार्ग=पदन्यास
नए णं ते नगर गुनिया इत्यादि । ट कार्थ--(तरणं) इसके बाद (ने नगर गुत्तिया) वे नगर रक्षक (विजयस्।
तपणं ते नगरगुत्तिया इत्यादि ! दार्थ- (नए) त्या२ मा६ (ते नगरगुत्तिया) न॥२ २२ (विजयम्स
For Private and Personal Use Only