________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतधर्मकथासूत्रे
एणं पमजइ पमजित्ता उदगधाराए अब्भुक्खेइ, अब्भुक्खित्ता पम्हलसुकुमालाए गंधकासाइयाए गायाइं लूहेइ, लूहित्ता महरिह वत्थाहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च करेइ, करिता जाव धूवं डहइ, हित्ता जाणुपायवडिया पंजलिउडा एवं वयासीजणं अहं दारगं वा दारिगं वा पयायामि तो णं अहं आयं च जाव अणुवमित्तिक उवाइयं करेइ, करिता जेणेव पोक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता विउलं असणं४ आसाएमाणी जाव विह र, जिमिया जाव सुईभूया जेणेव सए गिहे तेणेव उवागया, अदुत्तर चणं भद्दा सत्थवाही चाउद्दसमुद्दिट्टपुन्नमासिणीसु विउलं असणं ४ उवक्खडेइ, उवक्खडित्ता बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं चणं विहरइ || सू० ५ ॥
टीका- 'तएणं तीसे' इत्यादि । ततः खलु तस्याः भद्राया भार्याया अन्यदा कदाचित् 'पुव्वरतावर त्तकालसमसि' पूर्वरात्रापररात्रकालसमये = रात्रेः पश्चिमे भागे 'कुटुंब नागरियं' कुटुम्ब नागरिकां= कुटुम्बसम्बन्धिचिन्तया निद्राप्रयरूपां जागरणम् 'जागरमाणीए' जाग्रत्याः = कुर्वस्याः श्रयमेतद्रूपः 'अज्झत्थिए '
'तणं तीसे भहाए भारियाए ' इत्यादि ।
टीकार्थ - (तरणं) इसके बाद (तीसे भद्दाए भारियाए ) उस भद्रा भार्या को (अन्नया कया) किसी एक समय (पुव्वरत्तावरत्तकालं समयंसि ) रात्रि के पूर्वभाग के बाद पश्चाद्भाग में (कुडुंबजागरियं जागरमाणीए ) कुटुम्ब की चिन्ता से निद्रा नही आने के कारण जगती हुई स्थिति में (अग्रमेया
'तरणं तोसे भद्दाए भारियाए इत्यादि ||
टीडार्थ - (तपणं) त्यार माह (तीसे भद्दाए भारियाए ) भद्रा भार्याने (अन्नयो कयाइ) કાઇ વખતે (पुव्वरत्तावरत्तकालसमयंसि रात्रिमा पूर्व लागनी पछी पश्चाहूलागमां (कुडुंब जागरि गंजागरमाणीए) કુટુંબની ચિંતાને લીધે ઊંધ ન આવતાં જાગ્રતાવસ્થામાં (अयमेयारूवे अज्झत्थिए नाव समुप जित्था ) मा लतनो मध्याभिङ યાવત मनोगत समुदय उहूल० डुं (घन्नेण सत्थवाहेण सद्धि)
(अहं)
For Private and Personal Use Only