________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्म कथाम
अथ द्वितीयमध्ययनं प्रारभ्यते व्याख्यातं प्रथमोध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य पूर्वेण सहाऽ यममिसम्बन्धः-पूर्वस्मिन्नध्ययने भगवताऽनुचितमार्गप्रवृत्तम्य शिष्यम्योपा लम्भः प्रोक्तःः, अत्र तु अनुचितोचितमार्गप्रवृत्तानामनर्थावर्थप्राभिपरम्परा प्रोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिमसूत्रम् ।
मूलम्--जइ णं भंते ! समणेणं भगवया महावीरेण पढमस्स नयज्झयणस्स अयमटे पन्नत्ते बीयस्स गं भंते ! नायज्झयणस्स के अट्टे पन्नत्ते? एवं खलु ! जंबू! तेणं कालेणं तेणं समएणं संगगिहे णामं नयरे होत्था वन्नओ तस्स णं रायगिहस्स नयरस्स बहिया. उत्तरपुरस्थिमे दिसीभाए गुणसिलए नाम चेइए होत्था वन्नओ, तस्सणं गुणसिलयस्स चेइयस्स अदुरसामंते एत्थणं महं एगे जि. ण्णुजाणे यावि होत्था, विणदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुल्मलयावल्लिवच्छच्छाइए अणेगवालसयसंकणिजे यावि होत्था। तस्तणं जिन्नुज.णस्त बहुमज्झदेसभाए एत्थणं महं एगे भग्गकूवए यावि होत्था, तस्सणं भग्गकूवस्त अदरसामंते एत्थणं महं एगे मालुया कच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूए बहुहि रुक्खेहि य गुच्छेहि य गुम्मेहि य लय.हिय वल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतोझुसिरे बहि गंभीरे अणेग वोलस संकणिजे यावि होत्था ।सू०१॥
___टोका-'जइणं भंते !' इत्यादि-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण प्रथमस्य ज्ञाताध्ययनस्य, अयमर्थः प्रज्ञप्त द्वितीयस्य खलु भदन्त !
दूसरा अध्ययन प्रारम्भ प्रथम अध्ययन संपूर्ण हो चुका है। अय द्वितीय अध्ययन प्रारंभ
બીજું અધ્યયન પ્રારંભ પહેલું અધ્યયન પુરું થઈ ગયું છે. હવે બીજું અધ્યયન શરુ થયા છે. આ
For Private and Personal Use Only