________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___५५५
अनगारधर्मामृतवर्षिणीटीका. असू. ५० मेधमुनिगतिनिरूपणम् दुरूहित्ता दब्भसंथारंगं संथरइ, संथरित्ता दब्भसंथारोवगए सयमेव पंचमहव्वए उच्चारेइ, बारससामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सटैि भत्ताई अणसणाए छेदेत्ता आलो. इय पडिकते उद्धिय-सल्ले समाहिपत्ते कालमासे कालं किच्चा उड्डू चदिमसूरगहगणणक्खत्ततारारूवाणं बहूई जोयणसयाई बहूई जोयणसहस्साई बहुइं जोयणसयसहस्साई बहूई जोयणकोडीओ बहूई जोयणकोडाकोडीओ उड़े दूरं उप्पइत्ता सोहंभीसाणसणंकु. मारमाहिंदबंभलोयलंतगमहासुक्कसहस्साराणयपाणयारणच्चुए,तिषिणय अटारसुत्तरे गेवेजविमाणवाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववण्णे । तत्थणं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाइं ठिई पण्णत्तो, तत्थणं मेहस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पण्णत्ता । एसणं भंते ! मेहे देवे ताओ देवलोयाओआउ क्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? गोयमा! महाविदेहे वासे सिज्झिहिइ,, बुज्झिहिइ,मुञ्चिहिइ, परिनिव्वाहिइ, सव्वदुक्खाणमंतं करेहिइ। एवं खलु जंबू! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्तं पढमस्स नायज्झयणस्स अयम पन्नत्तेत्तिबेमि ॥सू० ५०॥
पढमं अज्झयणं समत्तं टीका--'भंतेनि' इत्यादि । 'भदन्तइति भगवान्गौतमः श्रमणं' भगवन्तं महावीरं बंदते, नमस्पति, वंदित्वा नमस्यित्वा एवमवदत्-एवं खलु देवा
For Private and Personal Use Only