________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ.१.४६ मेघमुनेः संलेखन । विचार;
यावत् तेजसा ज्वलति = उदिते, सूर्ये श्रमणं भगवन्तं महावीरं वन्दित्वां नमस्थित्वा श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् स्वयमेव पञ्च महाव्रतान्याय गौतमादिकान् श्रमणान् निर्ग्रन्थी: = साध्वीच 'खामेत्ता' क्षामयित्वा, तथारूपैः 'कडाईहि' कृतादिभिः पण्डितमरणोधतानां श्रमणानां निर्ग्रन्थानां पादपोपगमनादौ सहायकैः स्थविरैः। अयमाशयः - ये परीषहोपसर्ग जिष्णवो वैयावृत्यकरणशीलाः पादपोपगमनादौ घोरपरीषदोपसर्गेध्वपि तत्समाप्तिपर्यन्तं तत्कार्य सर्वथा सम्पाद्य वैयावृत्त्यकार्ये त्रिवारं परीक्षोत्तीर्णाः सन्तः, संस्तारकसिद्धिपर्यन्तं तत्रैव तिष्ठन्ति ते कृतादय उच्यन्ते । उक्तं च--- 'परीसहाइविजई, बेयावच्च परायणो ।
तिक्खुनो य परिक्खाए, उनिन्नो जो सहायगो ॥ १ ॥ न य सिज्झइ संभारी, ता तत्थेव चिह्न | तस्स संमत्तिपेरतं, सो कडाइति बुच्चइ ||२||' इति । छाया -- परीषहादिविजयी, वैयावृत्यपरायणः ।
त्रिःस्वश्च परीक्षायां, उतीर्णा यः सहायकः ॥१॥ न च सिध्यति संस्कारः, तात्रतत्रैव तिष्ठति । तस्य समाप्तिपर्यन्तं यः कृतादिरित्युच्यते || २ || - स्थविरैः सार्धं विउलं = विपुलनामकं राजगृहनिकट स्थितं 'पव्वयं' पर्वतं सूर्य के तेज से प्रकाशित होने पर प्रातःकाल ही - (समगं३ वंदित्ता नमसिता समणं भगवया महावीरेण अन्भणुन्नायस्स सयमेब पंचमहन्त्रयाइ आरुहित्ता गोयमाइए समणे निग्गंथे निम्गंधीओ य खामित्ता तहारूवेहिं कडाईहिं थेरेहिं सर्द्धि) श्रमण भगवान् महावीर को वंदन कर तथा नमस्कार कर उन्हीं श्रमण भगतान महावीर से आज्ञापित होता हुआ पंचमहाव्रतों पर आरूढ होकर निर्ग्रन्थ गौतमादिक श्रमणों से तथा निर्ग्रन्थी साध्वियों से अपने अपराधों की खमतखामणा कर कृतादि साधुओं के साथ (विउलं पचनयं सणिउहय थतानी साथै ४ सवारे (समणं ३ वंदित्ता नमसित्ता समणेणं भगवया महावीरेणं अन्भणुन्नायस्स समणस्स सयमेव पंचमहन्वयाई आरुहिता गोयमाइए समणे निग्गंथे निग्गंधीओ य खामित्ता तहारूवेहि कडाईहिं थेरेहिं सद्धिं) શ્રમણુ ભગવાન મહાવીરને વંદન કરી તેમજ નમસ્કાર કરી. તે શ્રમણુ ભગવાનની આજ્ઞા મેળવીને પંચમહાવ્રતા સ્વીકારીને નિગ્રંથ ગૌતમ વગેરે શ્રમણાથી તેમજ નિગ્રંથી સાધ્વીઓથી પેાતાના અપરાધાની ખમત ખામણા કરીને કૃતાદિ સાધુઓની સાથે ( विउलं पव्वयं सनियं२ दुरुहित्ता सयमेव मेहघणसंनिगासं) रागृहनगरनी
For Private and Personal Use Only