________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०१
अनगारधर्मामृतवर्षिणीटोका अ.१ स. ४४ मेघमुनेर्हस्तिभववर्णनम् ___ ५०१ संग्रहः, संवर्तितेषु एकत्र संमिलितेषु, केषु संवनितेषु ? इत्याह-मियपसुपक्खिसरीसवेसु' मृगपशुपक्षिसरीसपेषु, यत्र मृगाः पशवः पक्षिगः सरीसृपाः= गोधानकुलभुजङ्गादयो भयवशादेकत्र समागत्य संमिलिता इति भावः। 'दिसो. दिसि विप्पलायमाणेसु' दिशि विदिशि विपलायमानेषु यदा दावानलतापार्ताः सन्तः सर्वतः समन्तात् सर्वे मृगपशुपक्षिसरीसृपाः पलायितास्तदा, इति भावः, ताभिर्बहुभिहस्तिनीभिश्च माध यौव तन्मण्डलं तव पाधारयद् गमनाय= त्वं गन्तुमवृत्तः। 'तत्थ णं' तत्र खलु तस्मिन् स्वत्कृतनिरुपद्रवमण्डले 'अण्णे' अत्ये स्वजातिभिन्नाः 'यहवे' बहवोऽने के 'सीहाय' सिंहाश्च 'वग्धाय' व्याघ्राश्च 'विगाय' काश्च 'अधवेसरा' इति भाषायां 'दीविया य' द्वीपिकाः द्वीपिनः 'अच्छा य' रिक्षाभल्लकाः, रीछ इति भाषायां 'तरच्छा य' तरक्षाःफाडे हुए मुखवाला बना हुआ था और प्रतिक्षण श्वास छोड़ रहा था तथा मृग पशु पक्षी एवं सरीसृप भय के वश से एकत्रित होकर एक जगह आकर बैठ गये थे और दावानल से संतप्त होकर वे दिशा वि दिशा की ओर पलायमान हो रहे थे--(तेहिं बहूहिं हथिणीहिं य सद्धिं जेणेव से मंडले तेणेव पहारेत्थ गमणोए ) उनके अनेक हथनियों आदि के साथ जहाँ वह मंडल था वहाँ तुम चले जा रहे थे। (तत्थणं अण्णे बहवे सीहाय वग्धाय वियाय दिवियाय अच्छा य तराय परासराय सरभाय सियाला विराला मुणहा कोला, ससा कोकंतिया चित्ता चिल्लली, पुन्वपविट्ठा अग्गिभयविहगा एगयओ बिलधम्मेण चिट्ठति) वहां तुम्हारे आने से पहिले ही तुम्हारी जानि से भिन्न जाति के अनेक सिंह, व्याघ्र, वृक, छोपि. रीछ, तरक्ष, परामर, सरभ, मृग विशेष--श्रृगाल, विडाल-- પક્ષીઓ શિથિલ પાંખવાળાં બહાર દેખાતા તાલ અને જીભવાળાં તેમજ ફાટી રહેલા મેં વાળાં થઈ ગયાં હતાં અને દરેક ક્ષણ શ્વાસ બહાર કાઢી રહ્યાં હતાં. હરણ પશુ, પક્ષી, અને સાપ વગેરે ભયગ્રસ્ત થઈને એક સ્થાને ભેગાં મળીને બેસી ગયાં હતાં, દાવાગ્નિથી સંત્રસ્ત થયેલાં તેઓ દિશા અને વિદિશાઓમાં નાસ ભાગ કરી २वां तi. (तेहिं वहहिं हाथिणीहि य सद्धिं जेणेव से मंडले तेणेव पहारेस्थ गमणाए) सेवा समये तमे घणी डायणीमानी साथे पोताना भ७७१ १२५ ४५ ह्या ता. तत्थ णं अण्णे वहवे सीहा य वग्धाय विया य दीविया य अच्छा य तरच्छा य परासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुवपविठ्ठा अग्गिभयविया एगयओ बिलधम्मेणंचिटुंति ) त्या तमा। पांयत पहेin तमाराथी ही तना सिंड, पाध, १२, द्वीपी, शैछ, तरक्ष, परास२, १२० ( PA५६ el
For Private and Personal Use Only