________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ve
ज्ञाताधर्मकथासूत्रे
?
सार्धं संमिलितो भूत्वा स्थितः । ततः खलु हे मेघ ! 'तुज्झ' तत्र श्रयमेत प: आध्यात्मिको यावत् मनोगतः संकल्पः = विचारः 'ममुपज्जिस्था' समुदपद्यत = समुत्पन्नः - 'त' तत्= तस्मात् श्रेयः खलु मम इदानों गङ्गाया महानद्याः 'दाहिणिमि कूलं सि' दाक्षिणात्ये कुले दक्षिणस्यां दिशि भवे-तटे विन्ध्यगिरिपादमूले= विन्ध्याचलसमीपे, 'दवग्गिसंताणकारणट्टा' दावाग्नि सत्राणकारणार्थ = दावाग्नेः = वनाग्नितः, संत्राण = संरक्षण तदेव कारणं = निमितं तदर्थं स्वकेन यूथेन सार्धं 'महइमहालय' महातिमहत् = अत्यन्तं विशालं, इमाई' अस्य : संस्कृतं - 'महाति' इति, अतिमहत् इत्यस्मिन्नर्थे 'महालय' इत्यस्य संस्कृत - 'महत्' इति । मण्डल = गोलाकार निरुपद्रवस्थान निर्मातुं वृक्षादीन् 'धान्तए' उपहन्तुं त्रोटयतु धातूनामनेकार्थत्वात् इतिकृत्वामनसि निधाय, एवं 'सपेहेसि' सप्रेक्षसे = विचारयसि संपेहिना=विचार्य सुख सुखेन विहरसि । तनःखलु त्वं हे मेघ ! अन्यदा कदाचित् 'परमे पाउससि' मिलजुल कर बैठ गये । (तपणं तुज्झ मेहा ! अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था ) इसके बाद हे मेघ ! तुम्हें इस प्रकार का यह मनोगत संकल्प उत्पन्न हुआ ( तं से यं खलु मम इयाणि गंगाए महानईए दाहिणिसि कूलंसि विंझगिरिपायमूले दवाग्गिसंताणकारणद्रा एएणं वृहेणं महइमहालयं मंडलं घाइए ति एव संपेहेसि ) कि इस समय गंगा महा नदी के दक्षिण दिशावर्ती तटपर विन्ध्यगिरि के पास दावाग्नि से रक्षा पाने के निमित्त अपने यूथ के साथ महातिमहत एक गोलाकार निरुपद्रव स्थान बनाने के लिये वृक्ष आदि का उखडवाना मुझे कर हैं । ( संपेहित्ता सुहं सुद्देणं विहरसि ) इस प्रकार का विचार कर तुम वहां आनंद के साथ रहने लगे । ( तएण तुम मेहा ! अन्नया कयाह पदमपाउसंसि ) इसके बाद हे मेध ! तुमने किसी समय जब हावाग्निना लयथी मे न्याये लेगा भजीने मेसी गया. ( तएण तुज्झं मेहा ! अयमेरू अझथिए जव समुप्पज्जित्था ) त्यार माह से भेध ! तमने आ प्रभा भनोगत सदय उदूभव्ये. ( तं सेयं खलु मम इयाणि गंगाए महानईए दाहिणिलंसि कूलंसि विंझगिरिपायमूले दावाग्गिसंताणकारणट्टास एणं जू हेणं महइमहालयं मंडलं श्राइत्तएत्तिकएवंसपेति) अत्यारे गंगामहा नहीना दृक्षिण दिशा तरइना કિનારા ઉપર વિન્ધ્યાગિરિની પાસે દાવાગ્નિથી રક્ષણ પામવા માટે પેાતાના યૂથની સાથે ખૂબ વિશાળ એક ગાળ આકારનુ નિરુપદ્રવસ્થાન બનાવવા માટે વૃક્ષો વગેરે चाडवु सारुं छे. (संपोहित्ता मुहं सुहेणं विहरसि ) આ પ્રમાણે વિચાર કરીને भेध त्यां सुभेथी पोतानो समय पसार रखा साग्या. (तएणं तुम मेहा ! अन्नय काया परमपाउसंसि ) ત્યાર બાદ હું મેઘ ! તમે કાઇ વખતે પ્રથમ વર્ષાકાળમ
For Private and Personal Use Only