________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३२
জ্ঞানাঘaখাম্বর
जिस्सेयसाए अणुगामियाए भविस्सइ एवामेव मम वि एगे आयाभडेइट्टे कंते पिए मण्न्ने मणामे एस मे नित्थारिए समाणे संसार वोच्छेयकरे भविस्सइ, तं इच्छामि गं देवाणुप्पियाहिं सयमंत्र मुंडाविउ सेहाविउं सिक्खाविउ सयमेव आयारगोयरविणयवेणइयचरणकरण जायामायावत्तियं धम्ममाइक्खिउं तएणं समणे भगवं महावीरे महं कुमारं सयमेय पवावेइ सयमेव मुंडावेइ सयमेव आयार जाव धम्ममाइक्खइ एवं देवाणुप्पिया! गंतव्वं चिट्ठियव्वं णिसीइयवां तुट्टियव्वं भुंजियां भासियव्यं एवं उट्टाए उट्ठाय पाणेहिं भृतेहिं जीवहिं सत्तेहि संजमेणं संजमियां,अस्सि चणं अणोपमाएयळां, तएणं से महे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूबंम्मियं उवएसं णिसम्म सम्म पडिवज्जइ, तमाणाए तहगच्छइ तहचिट्ठइ जाव उट्टाए उट्ठाय पाणेहिं भृतेहिं सत्तेहिं संजमइ ।सू.३८
टोका-'तएणं से मेघकुमारं सयमेव' इत्यादि। तदनु सर्वाभरणपरि मोचनानन्तरं परित्यक्तगृहस्थवेषः परिधृतमुनिवेषः सदोरकमुखवस्त्रिकोप
'तएणं से मेहे कुमार' इत्यादि।
टीकार्थ-इसके बाद (से मेहे कुमारे) उन मेघकुमारने (सयमेव) अपने आप ही (पंचमुठियं लोयं करेइ) पंचमुष्टी लोच किया-अर्थात्-जब वे अपने
'तरण से मेटेकुमारे' इत्यादि ।
--(तएणं ) त्या२ मा ( से मेहे कुमारे ) भेषमारे ( सयमेव) पोतानी भेणे (पचमुट्ठियं लोयं करेइ) पं. भूही बुयन यु मेट । ત્યારે મેઘકુમારે બધાં ઘરેણાંઓ વગેરે ઉતારીને ગૃહસ્થના વેષને ત્યાગ કર્યો અને
For Private and Personal Use Only