________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३०
शाताधर्मकथाइमत्रे गृह्णाति प्रतीष्य हारवारिधारसिन्दुवारछिन्नमुक्तावलिप्रकाशानि-नत्र सिन्दुवार इतिनिर्गुरी पुष्पं,-शे प्रसिद्धम् । अभूणि विनिर्मुश्चन्ती२ रुदती२ क्रन्दन्ती२ निलपन्ती एवमवादीत-'जइयच्वं जाया !' हे जात! हे पुत्र । यतितव्य माप्तेषु संयमयोगेषु यत्नः कार्यः। 'घडियव्यं जाया' घटितव्य हे जात ! अप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या चेष्टा कनव्या परिकमियव्वं मल्लालंकारं पडिच्छइ पडिच्छित्ता हार वारिधारसिंदुवारछिन्नमुत्तालिपगासाई अंसूणी विणिम्मुयमाणी२ रोयमाणी२ कंदमाणी२ विलवमाणी२ एव वयासी) उतारें गये वे आभरण माला और अलंकार मेघकुमार की माताने अपनी हंसलक्षण वाली साटिका मे रख लिये और रख लेने के बाद हार वारिधारा सिन्दुर, छिन्नमुक्तावली के समान प्रकाश वाले आंसुओं को बार२ बहाती हुई बार२ रोती हुई बार२ आक्रंदन करती हुई और बार२ विलाप करती हुई वह फिर इस प्रकार क.ने लगी-(जइयव्वं जाया! घडि यव्वं जाया ! परिक्कमियच्वं जाया ! अस्सि च णं अतु नो पमाएयव्वं अम्हं पिणं एमेव भवउत्तिक मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नमसंति चंदित्ता नमंसित्ता जामेव दिसं पाउभूधा तामेव दिसं पष्टिगया) हे जात पुत्र! तुम प्रोप्त संयममार्ग में यत्न करते रहना, हे जात ! अमान संयमयोगों की प्राप्ति के सदा स चेष्ट रहना, हे जात । तप संयम में सदा पराक्रम करना हे पुत्र । ज्ञानादि रत्नत्रयरूप अर्थ में तुम लवणे पडसाड़एणं आभरणमल्लालकारं पडिच्छह पडिच्छित्ता हारवारि धारसिंधुवारछिन्नमुत्तावलिपगासाई अंमणी विणिम्मुयमाणी २ कंद माणी २ विलबमाणी २ एवं क्यासी) तारेखा भाभ२ मा भने म કારોને મેઘકુમારની માતાએ પોતાની હંસના ચિહ્નોવાલી પટ્ટસાટિકામાં મૂકી દીધા અને ત્યાર બાદ હાર, વારિધારા, સિન્દુવાર, તૂટીગએલાં મિતીઓની માળાની જેમ શોભતા આંસુઓને વારંવાર વહેવડાવતી અને વારંવાર વિલાપ કરતી કહેવા લાગી(जइयव्वं जाया ! घडियवं जाया परिक्कमिय जाया ! अस्नि च णं अढे नो पमाएयत्वं अम्हं पिणं एव भवउत्ति कटु मेहम्स कुमारस्म अम्मा पियरो समणं भगवं महावीरं वदति नमसंति वंदित्ता नमंसित्ता जामेव दिसं पाउन्भया तामेव दिसं पडिगया) त पुत्र! तमे संयम भागभां યત્ન કરતા રહેજે, હે જાત! અપ્રાપ્ત સંયમ મેંગેની પ્રાપ્તિ માટે હમેશાં સચેષ્ટ રહે, હે જાત ! તપ અને સંયમમાં હમેશાં પરાક્રમ કરતા રહેજે. હે બેટા ! જ્ઞાન વગેરે રત્ન ત્રય રૂપ અર્થમાં તમે કઈ દિવસ પ્રમાદને વશ થશો નહિ અમારે
For Private and Personal Use Only