SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साताधर्म कथाअभूत्रे तथा. सर्वऋद्वया=मर्वसंपत्या, सर्वधु-या सर्वकान्त्या, सर्वव लेन=सर्वमामयेन, मर्वसमुदयेन=सर्ववैभवेन. सर्वादरेण सर्वसत्कारसम्मानेन, सर्वविभूत्याउत्कृष्टसंपत्या, 'सन्चसंभमेण' सर्वसम्भ्रमेण सर्व प्रमोदवृत्तौत्सुक्येन सर्वह. र्षातिशयेन इत्यर्थः सर्वगन्धपुष्पमाल्यालङ्कारेण-सर्वत्रुटित-शब्दसन्निनादेन सर्ववाद्य निनादेन सर्ववाद्य मनोहरमहाझङ्कारशब्देन इत्यर्थः, 'महया इढ महत्या ऋद्ध या, महत्या धुत्या महता बलेन महता समुदयेन महता 'वरतु डियजमगसमगपवाइएणं' वरत्रुटितयमगसमगप्रवादितेन तत्र वरं श्रष्ठं त्रुटितंवादित्रं 'जममसमग' इति युगपद् वाचकमव्ययपदं तेन एककालावच्छे देन जायमान 'पवाइय' प्रवादितं तेन एकाकालावच्छिन्नसकलजनप्रमोदजन कम हाध्वनियुक्तेन इत्यर्थः 'संखपणवपडहभेरिझल्लरिखरमुहि हुडुक्कमुरयमुइंगदुंदुभिनिग्योसनाइयरवेणं' शंखषणवपटहभेरिजल्लरिवरमुवीहुड्डक्कमुर नमृदंगदुंदुभिनिर्घोषनादितरवेण, तत्र शंवः प्रसिद्धः 'पणवः महाभेरी 'नगारा' इति भाषायां, पटहः 'ढोल' इति भाषायां, भेरी-वाद्यविशेषः, झल्लरि='ज्ञालर' सवादरेणं सबविभूईए सव्वविभूसाए सव्व संभमेणं मब गंधपुप्फ मल्लालकारेणं सचतुरियसहसन्निनाएणं) सर्व सामर्थ्य से, अपने सर्व वैभव से, सर्व प्रकार के सत्कार सन्मान से उत्कृष्ट संपत्तिसे, सर्व प्रकार के हर्षातिशय से, सब तरह के गंध, पुष्पमाला एवं अल कारोंसे, सव तरह के बाजों के निनाद से ( महया इथिए महया जुईए महया बलेण महया समुदएणं महया वरतुडियजमगसमगपावाइपणं संखपवणपटहभेरिझल्लरिखरमुहिहुड्डस्कमुखामुइंगदुदुभिनिग्योसनाइयरवेणं रायगिहस्स नगरस्स मज्झमज्झेणं णिग्गच्छइ ) महती ऋद्धि से, महती द्युति से, महान् बल से महान् समुदाय से तथा एक ही साथ बजाथे गये श्रेष्ठ बाजों के ध्वनि से कि जो निनाद सकलजनों की संभमेणं सव्वगंधपु०फमल्लालंकारेणं सच्चतुरियसहसन्निनाएणं) मधी જાતના સામર્થ્ય થી પિતાના સમગ્ર વૈભવથી સર્વ પ્રકારના સત્કાર અને સન્માનથી, ઉત્તમ સંપત્તિથી સર્વ પ્રકારના હર્ષા તિરેકથી બધી જાતના ગંધ, પુષ્પ, માળા અને म थी गधी तनi lonसाना सवाथी , ( महया इड्डीए महया जुईए महया बलेण महया समुदएणं महया वग्तुडि यजमगसमगपावाइएणं संख रणवपटहभेरिझल्लरिवरमुहिहुडुक्कमुखमुइंगदुदुभिनिग्योसनाइयरवेणं रायगिहस्सणं मज्जंमज्झेण णिग्गच्छड ) समृध द्विथा अ धुतिया મહાન બળથી, વિશાળ સમુદાયથી તેમજ એકી સાથે વગાડવામાં આવેલાં For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy