________________
Shri Mahavir Jain Aradhana Kendra
४१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्म कथासूत्रे
प्रसिद्धाः, डमरकरा = व्यायामकारिणः 'चाडुकरा' चाटुकराः-यंवदाः, 'कीडता य' क्रीडतः = कुतूहलकराश्च 'वायंता य' वादयन्तश्च वीणादिकं वादयन्त गायन्त श्व नृत्यन्तश्च हास्यन्तश्च 'सोहंता य' शोभमानाश्च = शोभां दधानाः 'सावंता य' श्रावयन्तश्च= मंगलवचनानि श्रावयन्तः, 'रक्खंता य' रक्षन्तश्च = विघ्नतो रक्षां कुर्वन्तः, 'आलोयं च करेमाणा' अलोकं च कुर्वाणाः, दीक्षोत्सवसम्बधि समृद्धिं प्रेक्षमाणाः, जय जय शब्दं च कुर्वाणाः पुरतो यथाक्रमं संप्रस्थिता = प्रचलिताः । तदनन्तरं च खलु 'जच्चाणं' जात्यानां जातिमतां 'तरमलिहायगाणं' तरमल्लिहायनानां तत्र तरो= वेगो बलं वा तस्य मल्ली=धारको= वेगादिसम्पन्नः, हायनः = संवत्सरो वर्तते येषां ते तथोक्ता, तेषां वेगादियुक्त यौवनसंपन्नानां, 'थासग अहिलाणं' स्थासका हिलानानां तत्र स्थासकोऽ श्वाभरणविशेषः, अहिलानां मुख बन्धनं = ' लगाम इति भाषाप्रसिद्धं येषां ते तथा तेषां, 'चामरमंडपरिमंडियकडीणं' चामरमंडप रिमण्डितकटीनां तत्र कसरती पहलवान, अनेक प्रिय बोलने वाले चाटुकारी मनुष्य अनेक कौतूहल प्रदर्शित करने वाले पुरुष अनेक वीणा आदिको बनाने वाले अनेक गान करने वाले अनेक नृत्य करने वाले, अनेक दूसरों को हँसाने वाले, अनेक विविध प्रकार की अपने शरीर की शोभा बनाने वाले, अनेक दूसरों को मुख मांगलिक लोग मंगल वचन सुनाने वाले अनेक विघ्नों से रक्षा करने वाले अनेक दीक्षा उत्सव संबन्धी समृद्धि को देखने वाले व्यक्ति जय जय शब्द करते हुए यथाक्रम से उस मेघकुमार के आगेर चले । (तयाणंदरं णं जच्चाणंतर मल्लि हायणामं शासक पहिलालाणं चामरमंडपरिमंडियकडीणं) इसके बाद जातिमान वे गादिसंपन्न आयुवाले - अर्थात् विशिष्ट वेग युक्त यौवन अवस्था वाले, आभरण विशेष ओर લવાના, અનેક મીઠું ખોલનારા ચાપલૂસ માણસા, અનેક કૌતૂહલ પ્રદર્શિત:કરનારા પુરૂષો, અનેક વીણા વગેરેને વગાડનારા પુરૂષો, અનેક ગાનાર અનેક નૃત્ય કરનારા, અનેક બીજાઓને હુસાડનારા, અનેક જાતની પાતાની શરીરની શૈાભા બનાવનારા, અનેક બીજા માણસોને માંગલિક પ્રવચનો સંભળાવનારા, અનેક વિઘ્નોથી રક્ષા पु२नारा, અનેક દીક્ષા-ઉત્સવ સંબંધી સમૃદ્ધિને જોનારા માણસા, ‘જય, જય’ शब्द उच्चारता यथा-उभे भेघडुभारनी भाग यासवा साग्या. ( तयानंतरं च णं जच्चानंतर मल्लिहायणाणं थासक अहिलालाणं चामर मंडपरिमंडियकडीणं ) ત્યાર બાદ જાતિ, માન, વેગ વગેરેની દ્રષ્ટિએ સંપન્ન. આયુષ્ય ધરાવતા એટલે કે વિશેષ ગતિવાળા, યુવાવસ્થાવાળા, ઘરેણાંઓથી સજાએલાક લગામવાળા, ચમરાથી
For Private and Personal Use Only