________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०६
ज्ञाताधर्म कथा मन्त्र महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय जमगसमगपवाएणं संखपणवपडह-भेरिझल्लरिखरमुहिहुडुक्कमुखमुइंग दुंदभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मझमझेणं णिग्गच्छइ ॥ सू० ३५॥
टीका-'तएणं तस्स' इत्यादि । ततः खलु मेघकुमारस्य पिता श्रेणिकः कौटुम्बिक पुरुषान शब्दयति, शब्दयित्वा एवमवदत् क्षिप्रमेव भो देवानुपियाः ! सदृशवयस्कानां सदृशानां सदृशन्वगधारिणां 'एगाभरणवसणगहियनिजोयाणं' एकाभरणवसनगृहीतनिर्योगाना, तत्र एकानि=सजातीयानि आभरणानि= भूषणानि, वसनानि-वस्त्राणि येषां ते एकाभरणवसनाः, गृहीताः परिधृता निर्योगा:समाना उष्णीषाः 'पगडी' 'कुन्देल' इति भाषायां यैस्ते गृहीत निर्योगाः, ततः पदवयस्य कर्मधारयः, तेपां 'कोटुंबियवरतरुगाणं' कौटु म्बिकवरतरुणानां राजसेवक श्रेष्ठयूनां सहस्रं शब्दयत, यावत् ते शब्दयन्ति। ततः खलु कौटुम्बिकवरतरुणपुरुषाः श्रेणिकस्य राज्ञः कौटुम्बिपुरुषैः शब्दिताः ___ 'ताणं तस्स मेहस्स कुमारस्स' इत्यादि।
टीकाथ-- (तएणं) इसके बाद (तम्म मेहरम कुमाररस पिया) उस मेघ कुमार के पिता श्रेणिकने (कोड्डुधियपुरिसे सदावेइ ) कौटुम्बिक पुरुषों को बुलाया-(सहावित्ता) बुलाकर उनसे ऐसा कहा-(खिप्पामेव मो देवाणु पिया सरिसयाणं सरिसत्तयाणं सरिसबयाणं एगाभरणनमण गहिय निज्जोयाग कोडुबियवरतरूणाणं सहस्सं सदावेद जाव सदाति) भो देवानुप्रियो ! तुम लोग शीघ्र ही समान धर्मवाले समान सुकुमार शरीर वाले, समान उमरवाले, समान आभूषणवाले, समान वस्त्र पहिग्नेवाले तथा समान पगड़ी लगानेवाले, ऐसे हजार श्रेष्ठ जवान राजसेवकों को 'तएणं नम्स मेहम्स कुमारम्स' इत्यादि ।'
टी--(तएणं) त्या२०१६ (तस्स मेहस्स कुमारस्स पिया) भेषभा२॥ पिता श्रेणुि (कोडुबियपुरिसे महावेइ) औटु४ि पुरुषोने माराव्या. (सद्दावित्ता) गोदावाने तेभने ४यु (विप्पामेव भो देवाणुपिया सरिसयाणं सरिसत्तयाणं सरिसव्वयाणं एगाभरणवसणगरियनिज्जोयाणं को? वियवरतरुणाणं सहस्सं सहावेह जाव सदानि) चानुप्रियो ! तभे सत्वरे સમાન ધર્મવાળા, સમાન સુકુમાર શરીરવાળા, સમાન ઉંમરવાળા, સમાન આભૂષણ ધારણ કરનારા, સમાન વસ્ત્રો પહેરનારા, તેમજ સમાન પાઘડી બાંધનારા શ્રેષ્ઠ એક હજાર રાજસેવકને બોલાવો. તેમણે રાજાની આજ્ઞા પ્રમાણે તરત જ શ્રેષ્ઠ એક હજાર
For Private and Personal Use Only