________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. अ.१ स.३३ मेधकुमारदीक्षोत्सवनिरूपणम् ३८५
मूलम्-तएणं से कासवए सेणिएणं रन्ना एवंवुत्ते समाणे हल जाव हियए जाव पडिसुणेइ पडिसुणित्ता सुरभिणा गंधोदएणं हत्थपाए पकरवालेइ, पक्खालित्ता सुद्धवत्थेणं मुहं बंधइ बंधित्ता परेण जलेणं मेहस्स कुमारस्स चउरंगुलवज्जे णिक्वमणपाउग्गे अग्गकेसे कप्पेइ। तएणं तस्त मेहस्स माया महरिहेणं हंसलका णेणं पडसाडएणं अग्गकेसे पडिच्छइ, पडिच्छित्ता सुरभिणा गंधोदएणं पक्खालेइ, पक्खालित्ता गोसीसचंदणेणं चच्चाओ दलयइ, दलित्ता सेयाए पोत्तीए बंधेइ. बंधित्ता रयणसमुग्गयंसि पक्खिवइ, पविखवित्ता मंजस्गए पकिववइ, पक्खिवित्ता हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासाइं अंसूई विणिम्मुयमाणी२ रोयमाणी२ कंदमाणी२ विलवमाणीर एवं वयासी-एसणं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइ' त्तिक? उस्सीसामूले ठवेइ। तएणं तस्स मेहस्स कुमारम्स अम्मापियरो उत्तरावकणंसीहा सगं रयाति,, मेहं कुमारं दोच्चंपि तञ्चपि सेयपी एहिं कलसेहि पहावति पहावित्ता पम्हलसुकुमालाए गंधकासाइयाए गायाई लूहेंति, लूहिता सरसणं गोसीसचंदणेणं गायाइं अणुलिपति, अणुलिंपित्ता नासानीसासवायवोझं जाव हसलक्खणं पडगसाडगं नियंसेंति नियंसित्ता हारं पिणद्धंति पिणाद्धत्ता अद्वहारं पिणद्धंति पिण. द्वित्ता एगावलि मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायावलंब कडगाइं तुडियाइं केऊराइं अंगपाइं दसमुदियाणंतयं कडिसुत्तयं कुड
४८
For Private and Personal Use Only