SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधम कथाङ्गसूत्र 'तिणिसयसहस्सा त्रीणिशतसहस्राणि लक्षत्रयदिन राणि गृहीत्या दाम्यां शतसहस्राभ्यां लक्षह यदीनारेण कुत्रिकापणात रजोहरणं प्रतिग्रहं च उपनयत । दीक्षासमये दोक्षार्थिना समानीतानि रजोदर णादीन्युपकरणानि अन्यग्यापि साधो हीतुं कल्पन्ते इतिभावः । एकेन शतसहस्रण काश्यप-नावितं शब्दयत। ततःखलु ते कौटुम्बिक पुरुषाः श्रेणि केन राज्ञा एवमुक्ताः सन्तः हृष्ट-तुष्टाः श्रीगृहात् त्रीणिशतसहस्राणि गृहीत्वा कुत्रिकापणात द्वाभ्यां शतम्बाहस्त्राभ्यां रजोहरणं प्रतिग्रहं च उपलक्षणत्वादन्यानि साधूपकरणानि च उपनयन्ति एकेन शत हस्रेण काश्यपकं शब्दयन्ति। ततः खलु स काश्यपकः नैः कौटुम्बिकपुरुषैः सदा सिरि धराओ तिन्निसयस हम्साई गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गरं च उवणेह) हे देवानुप्रियो ! तुम जाओ और भांडागार से तीन लाख दीनारें लेकर दो लाख दीनारों की रजाहरण एवं प्रतिग्रह पात्र ये वस्तुएँ कुत्रिकापण से लेआओ। (एगसयसहस्से णं कासवयं सहावेह) और १ लाख दीनार से नाईको बुला लाओ। (तएणं ते कौटुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतष्ठा सिरीघराओ तिन्निसयसहरसा गहाय कुत्तियावणाआंदोहि सयसहस्सेहि रयहरणं पडिग्गहं च उवणेति ) श्रेणिक राजो के द्वारा इस प्रकार ओज्ञापित हए वे कौटम्बिक पुरुप बहुत अधिक हर्षित एवं संतोपित होते हुए भांडा. गार से तीन लाख दीनारें लेकर दो लाख दीनारों से रजाहरण और पात्रत्रय ले आये। (एगसयसहस्सेणं कासदयं सदावेंति) तथा १ लाख दीनार से काश्यपक (नाई) को बुलाने के लिये चले गये। (तएणं से कासवए तेहिं कोडंबियपुरिसे हिं सदाविए समाणे हट्ठजाव हियए ण्हाए तिन्नि सयसहस्साई गहाय दोहिं सय सहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह) " है हेवानुप्रियो ! तमे मी मने मामांथी त्राश લાખ દીનાર લઈને બે લાખ દીનારની જેહરણ અને પ્રતિગ્રહપાત્ર કુત્રિકાપણથી લાવે. (एगसयसहस्सेणं कासवयं सद्दावेह ) मने से सामनारथी तभने माताको (तएणं ते कौटुंबियपुरिसा से णि एणं रन्ना एवं वुत्ता समाणा हट्ट तुट्ठा सिरीधराश्री तिन्नि सरसहस्माई गहाय कुत्तियारणाओ दोहिं सयसह स्से हिं रयहरणं पडिग्गहं च उवणेति ) श्रेणुि 1 43 । शते माज्ञापित थयेसा કૌટુંબિક પુરુષે બહુ જ હર્ષિત અને સંતુષ્ટ થયા. અને ત્યાંથી ભાંડાગારમાં ગયા અને ત્રણ લાખ દીનાર લઈને બે લાખ દીનારથી રજોહરણ પાત્રત્રય લઈ આવ્યા. (एगसयसहस्सेणं कासवयं सद्दति) तभी से सामनारथी श्य५४ (Sanम) ने मोसावा या. (तएण से कासवर तेहिं कोडुबियपुरिसेहिं For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy