________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
ज्ञाताधर्म कथाङ्गमत्रे
त्रोचन राज्याभिषेकस्वीकारलक्षणं अनुसरन् संमानयन् तं मनारथं सफ लयेति भावः । ततः खलु स मेघकुमारः मातापितरावनुवर्तमान स्तूष्णीकः संतिष्ठते । ततः खलु स श्रेणिको राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! मेघस्य कुमारस्य ' महत्थं' महार्थ - महान राज्यवैभवादिरूपोऽर्थो यत्र तं, 'महग्धं ' महार्घ = महामूल्यं, 'महरिहं' महार्ह=महतां योग्यं, 'विउलं' विपुलं = विस्तीर्ण, 'रायाभिसेयं' राजाभिषेकं = राजसम्बन्धिकमभिषेकं राज्याभिषेकसामग्रीमित्यर्थः 'उद्ववेह' उपस्थापयत, संघटयत-संपादयत । ततः खलु ते कौडम्बिक पुरुषाः यावत् तुसिणीए संचि ) इस प्रकार मेघ कुमार से जब उसके माता पिताने कहा तो इस पर उसने कुछ भी प्रतिवाद नहीं किया -- और उनको इच्छा पूर्ति निमित्त मौन पूर्वक रह गया । अर्थात् - मातापिता की इच्छा का विरोध न करते हुए उसने उनकी एक दिन को राजा बनने की बात स्वीकृत करली ( तरणं से सेणिएराया कोटुंबियपुरिसे सद्दावेइ मारिता एवं बयासी ) मातापिता ने जब यह देखा तो श्रेणिक राजाने उसी समय कौटुम्बिक पुरुषों को बुलवाया और बुलवाकर उनसे एसा कहा -- ( विपामेव भो देवाणुपिया ! मेहस्स कुमारस्स महत्थं महग्धं महरिहं विउलं रायाभिसेयं उद्ववेह ) हे देवानुमियो ! तुम लोग शीघ्र ही मेवकुमार के निमित्त विस्तृत रूप मे राज्याभिषेक की सामग्री इकट्ठी करो। जिसमें लोगों को राज्य वैभवादि रूप अर्थ स्पष्ट रूप से ज्ञात हो, तथा जो महामूल्य वाली हो, एवं बड़े पुरुषों के मणुत्रमाणे तुसिणीए संचिट्ठा) भेधडुभारने न्यारे या प्रभाहो तेमनां भाता પિતાઓએ કહ્યું ત્યારે તે જરાપણ પ્રતિવાદ કર્યા વિના તેમની ઈચ્છા પૂર્તિને માટે મૌન સેવીને બેસી રહ્યા. એટલે કે માતાપિતાની ઈચ્છાનિ વિરુદ્ધ કઈ પણ કહ્યા વગર તેમની એક દિવસની રાજા બનાવવાની વાત સ્વીકારી લીધી. ( त एजं से सेजिए या कोडुंत्रियपुरिसे सावेइ सावित्ता एवं क्यासी ) માતાપિતાએ જ્યારે આ જોયું ત્યારે તરત જ શ્રેણિક રાજાએ કૌટુંબિક પુરુષોને मोसाच्या मने गोसावीने तेभने अधु ( खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महज्यं महरिहं विउलं रायाभिसेयं उबट्टवेह ) हे देवानु પ્રિયે ! તમે જલદી મેઘકુમારના માટે રાજયાભિષેકની બધી વસ્તુઓ ભેગી કરા, જેથી લેાકેાને રાજય વૈભવ વગેરે રૂપ અર્થ સ્પષ્ટ રૂપે માલૂમ થઈ જાય. તે વસ્તુએ प्रिंभतवाणी अने भोटा भमाणुसोने भाटे साय होवी लेये. (तए णं ते कोडुं
મહુ
For Private and Personal Use Only