________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
ज्ञाताधर्मकथाङ्गसूत्रे तएणं से सेणिए राया कोडुंबियपुरिसे सदावेइ सदावित्ता एवं वयासी-खिप्पामेव भोदेवाणुप्पिया! मेहस्स कुमारस्स महत्थं महग्धं. महरिहं विउलं रायाभिसेयं उबटुवेह। तएणं ते कोडंबियपुरिसा जाब तेवि तहेव उवति । तएणं से सेणिए राया बहहिं गणणायग दंडणायगेहि य जाव संपरिवुडे मेहं कुमारं अट्रसएणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं० रुप्पमणिम. याणं० सुवण्णरुप्पमणिमयाणं० भोमेजाणं० सव्वोदएहि सव्वमट्टि. याहि सव्वपुप्फेहि सव्वगंधेहिं सव्वमल्लेहिं सव्वोसहिहि य सिद्धत्थ ऐहि य सविडीए साजईए सव्वबलेणं जाव दुंदुभिणिग्धोस. नाइयरवेणं महया महया रायाभिसेएणं अभिसिंचइ। तएणं ते गणणायगपभियओ करयल जाव कटु एवं वयासी-जर जय गंदा! ज-जयभदा जय नंदाजय भद्दाभदंते, अजियं जिणाहि, जियं पालेहि, जियमज्झे वसाहि अजियंजिणाहि सत्तुपरखं, जियं च पालेहि मित्तपक्वं, जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अण्णेसिं च बहूणं गामागर जाव सन्निवेसाणं आहेवचं जाव विहराहित्तिक? जय जय सदं पउंजंति ॥सू० ३१॥
टीका-'तएणं तं' इत्यादि। ततः खलु तं मेघकुमारं मातापितरौ न शक्नुतः बहुभि विषयानुलोमाभिः विषयानुकूलाभिश्व विषयेषु प्रवृत्तिजन
'तएणं तं मेहं कुमारं अम्मापियरो' इत्यादि टीकार्थ-(तएणं) इसके बाद (तं मेहं कुमार) जय कि मेघकुमार को (अम्मा • पियरो) माता पिता (वहूहिं विसयाणुलोमाहि य विसयपडिया .. 'त एणं तं मेहंकुमारं अम्मा पियरो' इत्यादि Ai-(तएणं) त्या२।६ (तं मेहंकुमारं) न्यारे भेषभारने ( अम्मापियरी) भातापिता (बहहिं विषयाणुलोमाहि य विसयपडिकूलाहि य आय
For Private and Personal Use Only