SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्य अनगारधर्मामृतवर्षिणीटीका अ.स. ३० मातापितृभ्यां मेघकुमारस्य सवादः ३५९ हे जात != हे पुत्र ! 'निग्गंथे' नैर्ग्रन्थं = प्रन्याद् बाह्याभ्यन्तररूपाद् निष्क्रान्ताः, निर्ग्रन्थाः तेषामिदं नैर्ग्रन्थं, "पात्रणं" प्रवचनम् आगमः (मूलपाठे दीर्घः प्राकृतत्वात्) 'सच्चे' सत्यं यथावस्थितरूपनिरूपकत्वात्, 'अणुत्तरे' अणुत्तरं न विद्यते उत्तरं श्रेष्ठं यस्मादित्यनुत्तरं सकलहितकरत्वात् । अन्येषां प्रवचनं न सर्वज्ञप्रणीतमस्तीत्याह- इर्दनैर्ब्रन्थं प्रवचन' केवलियं' कैवलिकं केवलं=सम्पूर्णज्ञानं तदस्यास्तीति केवली तेन प्रोक्तं केवलिकं, 'पडिपुन्ने प्रतिपूर्ण सम्पूर्ण सकलवस्तु निरूपकत्वात्, 'णेयाउए' न्यायोपेतं यथार्थपदार्थ निर्णायकत्वात् 'संसुद्धे' संशुद्धं संशयादि दोषवर्जितत्वात् 'सलगत्तणे' शल्यकर्तनं=मायादिशल्यकर्तनं छेदकमित्यर्थः, 'सिद्धिमग्गे ' सिद्धि मार्गः - सेधनं सिद्धिः = आत्म कल्याणं, मार्गः हितार्थ पापकत्वात् 'मुत्तिमग्गे' मुक्तिमार्गः कर्मबन्धनमोचनं मुक्तिः, तस्या मार्गः कर्मरहितावस्थाकारकत्वान, 'निज्जाणमग्गे' निर्याणमार्ग:कहने वगे - (एस णं जाया) हे पुत्र ! यह (निग्गंथे पावयणे) निर्ग्रन्थ प्रवचन ) ( सच्चे अणुत्तरे के लिए पडिपुन्ने णेयाउए संमुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तमग्गे) यथावस्थित स्वरूपका निरूपक होने से सत्य है जिससे दुनिया मे समस्त प्राणियों का हितकती होनेके कारण और दूसरा कोई पदार्थ श्रेष्ठ नहीं हो सकता है ऐसा है, केवली भगवान द्वारा प्ररूपित हुआ । समस्त वस्तुओं का निरूपण करने वाला होने के कारण जो सम्पूर्ण रूप से अपने में पूर्ण है यर्थाथपदार्थ का निर्णायक होने से जो न्यायो पेत है, संशय विपर्यय एवं अनध्यवसाय आदि दोषों से वर्जित होने के कारण जो सर्वथा शुद्ध है, माया मिथ्या, एवंनिदान ईन तीन शल्योका जो विनाशक है, हितार्थकी प्राप्ति कराने वाला होने से जो आत्मकल्याण रूप सिद्धि का मार्गरूप है, कार्य रहित अवस्था जीवोंकी ईसीकी आरा( एस णं जाया ) हे पुत्र ! मा ( निग्गंथे पात्रयणे ) निर्णय प्रवयन ( सच्चे अणुतरे के लिए पडिपुन्ने णेयाउए संसुद्धे सलगतणे सिद्धिमग्गे मुस्तिमग्गे ) यथावस्थित स्वपने प्रतिपादित उरनार होवाथी सत्य है, भगतना બધા જીવાનુ હિત કરનાર હોવાથી એના કરતાં બીજે કાઈ પઢા શ્રેષ્ટ નથી, આ કેવળી ભગવાન દ્વારા પ્રરૂપિત થયેલું છે, સકળ વસ્તુઓનું નિરૂપણું કરનાર હોવાથી આ સપૂર્ણ પણે પોતાની મેળે પૂર્ણ છે, યથા પદાર્થીના નિર્ણાયક હોવાથી આ ન્યાચાપેત છે; સ ંશય, વિપય, અને નધ્યવસાય વગેરે દોષ વ હોવાથી આ સંપૂર્ણ રૂપમાં શુદ્ધ છે. માયા, મિથ્યા અને નિદાન આ ત્રણ શલ્યાને આ વિનાશક છે. હિતપ્રાપ્તિ કરવનારૂ હોવાથી આ આત્મરૂપ કલ્યાણને સિદ્ધિના માર્ગ છે, જીવાની કાય રહિત અવસ્થા એની આરાધનાથી જ થાય છે, એટલા માટે જે મુકિતના For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy