________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५६
ज्ञाताधर्मकथाङ्गम
णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वा. णमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंत दिट्ठीए, खुरोइव एगंतधारोए, लोहमया इव जवा चावेयव्वा, वालुयाकवले इव निरस्साए, गंगा इव महानदी पडिसोयगमणाए, महासमुद्दो इव भुयाहिं दुत्तरे,तिक्खं चकमियव्वं, गरुअं लंबेयव्वं, असिधारव्य संचरियव्वं, णो य खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिएवा उद्देसिए वा कीयगडे वा ठवियए वा, रइयए वा, दुब्भिक्खभत्तेवा कं.तारभत्ते वा बदलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तएका पायए वा तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए णालं सीयं णालं उण्हं गालं खुहं णालं पिवासं णालं वाइयपित्तिय. सिंभिय सन्निवाइए विविहे रोगायंके उच्चावए गामकंटए बावीस परीसहोवसग्गे उदिन्ने सम्म अहियासित्तए, भुंजाहि ताव जाया! माणुम्सए कामभोगे तओ पच्छा भुत्तभोगी समणस्त३ जाव पव्वइस्ससि। तएणं से मेहे कुमारे अम्मापिऊहिं एवं कुत्ते समाणे अम्मापियरं एवं वयासी-तहेवणं तं अम्मयाओ! जण्णं तुब्भे ममं एवं वयह-'एसणं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे० पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स३ जाव पठाइस्ससि एवं खलु अग्मायाओ! णिग्गंथे पावयणे कीवाणं कायराणां कापुरिसाणं इहलोक पडिबद्धाणं परलोग निप्पिवासाणं दुरणुचरे पायय जणस्स जो चेवणं धीरस्स निच्छियस्स ववसियस्स एथकि दुक्कर करणयाए ! तं इच्छामिणं अम्मयाओ! तुब्भेहि अब्भणुण्णाए समाणे समणस्स भगवओ जाव पव्वइत्तए ॥सू० ३०॥
For Private and Personal Use Only