________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टोका अ.१सू.२९ मातापितृभ्यां मेघकुमारस्य संवादः ३४९ अम्मयाओ! के पुव्वं गमणाए के पच्छा गमणााए तं इच्छमिणं जाव पव्वइत्तए ॥ सू० २९ ।।
टीका-'तएणं तं इत्यादि । ततः खलु तं मेघकुमारं मातापितरा वेवमवादिष्टाम् उक्तवन्तौ, 'इमंच णं ते जाया !' इदंच खलु ते जात ! हे जात ! हे पुत्र ! इदंच खलु ते-तव ' अजयपजय पिउपज्जयागए' आर्ययकार्यक पितृपार्यकागतंतत्र आर्यक:-पितामह : 'दादा' इति भाषायाम् प्रार्यक:-प्रपितामहः, 'परदादा' इतिभाषायाम, पितृप्रार्यकः-पितुः प्रपितामहः-तेभ्यः समागतं, सुबहु-प्रभूतं 'हिरन्नेय' हिरण्यं रजतंच, 'सुवणे य' मुवर्णच, 'कंसेय' कांस्यपात्राणिच, 'दुसे य' दस्यं चीनांशुमादीनि श्रेष्ठास्त्राणि, 'मणिमोत्तियसंखसिलपवालरत्तरयणसंतसारसावतेए ' मणि मौक्तिकशङ्खशिलाप्रवालस्करत्नसत्सारस्वापतेयं तत्र मणयः= चन्द्रकान्तादयः, मौक्तिकानि- मुक्ताफलानि, शखी: दक्षिणावर्तादयः, शिला स्पर्श मणिः--यम्य स्पर्शमात्रेण लौहः सुवर्ण भवति, प्रवालानि-विद्रुमाः, रक्तरत्नानि पद्मरागादीनि, तथा-अन्यच्च यत्-सत्-विद्यमानं, सारं सारभूनं
'तएणं तं मेहं कुमा' इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (तं मेहं कुमारं) उस मेषकुमार से (अम्मापिपरो) माता पिताने (एवं वयाप्ती) ऐसा कहा (हमेणं ते जाया! जज्जय पज्नय पिउपज्जयाग ए) हे पुत्र! यह दादा, परदादा तथा पिताके प्रपिता मह से चला आरहा (सुवण्णहिरण्णे य सुवणे य कंसेय से य मणिमोत्तिय संखसिलप्पवालरत्तरयणसंतसारसावइज्जे य) हिरण्य-चांदी मुवर्ण, कांसा, चीनांशुक आदि श्रेष्ठ वस्त्र, चन्द्रकान्त आदि मणियो, मुक्ता फल (मोती) शंख-(दक्षिणवर्त शंख) निसके स्पर्श से लोहा सुवर्ण
'तएणं तं मेहंकुमारं' इत्यादि। 2ltथ-(तएणं) त्या२मा (तं मेह कुमार) मेघमारने (अम्मा पियरो) मातापिता (एवं वयासी) धु -इमे णं ते जाया) ! अजय पजय पिउपजया गए ) पुत्र ! ll, ५२वाहा तेभ. पिताना ५२६ाहाना समयथी ४ (सुबहु हिरण्णे य सुवण्णे य कंसेय दूसेय मणिमोत्तिय संख सिलवालरत्तरयण संतमारसावईज्जे य) २९य (यांही), सुवर्ण, सु, चीनांशु वगैरे उत्तम વસો, ચન્દ્રકાન્ત વગેરે મણિઓ, મોતી, શંખ (દક્ષિણાવર્તી શંખ) જેને સ્પર્શવાથી લેખંડ સુવર્ણમાં પરિવર્તિત થઈ જાય છે-તે સ્પર્શ મણિ, મંગે, પચીરાગ
For Private and Personal Use Only