________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ १ सू२८ मातापितृभ्यां मेघकुमारस्य संवाद :
३४३
7
गमनाय =पित्रोः पुत्रस्य च मध्ये पूर्वे मृत्युवशं गतः परलोके गमनाय कः पत्र तिष्यते, कः पचाद् गमनाय इति को जानाति ? न कोपीति भावः 'तं’ तत् तस्माद् इच्छामि खलु हे मातापितरौ ! युष्माभिरभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य यावत् पत्रजितुम् ।
ततः खलु तं मेघकुमारं मातापितरावेवमवदताम् हे जात! इमास्ते तत्र सद्दश्यः सदृशत्वचः सदृशवयस्काः सदृशलावण्यरूपयौवनगुणोपेताः सदृशे तथा यह कौन जानता है कि हम तुमसे पहिले कौन परभव जायगें और कौन पीछे । ( तं इच्छामि अम्मयाओ तुम्भेहिं अन्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुडे भविता अगाराओ अणगा रिअं पव्वतए) इसलिये हे माता पिता । मैं आपसे यह आज्ञा चाहता
कि मैं श्रमण भगवान् श्री महावीर के समीप मुडित होकर उनसे इस गृहस्थावस्था से अनगार अवस्था धारण करलूं । ( तरणं से मेहं कुमारं अम्मापियरो एवं वयासी ) मेघकुमार की यह आज्ञा प्राप्त करने की बात सुनकर माता पिताने उससे ऐसा कहा - ( इमाओ जाया । सरिसियाओ सरिसत्तयाओ सरिसव्त्रयाओ सरिसलावण्णरुवजोच्वणगुगोपाओ सरिसेहितो रायकुले हिंनो अणिलियाओ भारियाओ
यासिद्धिं तं भुजहि ) हे पुत्र ! ये स्त्रियां जो सदेश राजकुलों से तुम्हारा विवाह करके लाई हुई हैं और जो तुम्हारे सदृश हैं, तुम्हारे अनुरूप जिनका शरीर है, तुम्हारी जैसी जिनकी उमर है तथा तुम्हारे याओ के पुत्रिं गमणाए के पच्छा गमणाए ) ते ४ थे । भागे है કે અમારા અને તમારામાંથી કાણુ પહેલાં મરણને ભેટશે, અને કાણુ પછી તે ફ્ન્છામિ अम्मा तुहि अम्भणुष्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता अगाराओ अणगारिअं पत्रइत्तए) भेटंला भाटे हे માતાપિતા ! હું તમારી આજ્ઞા ચાહુ છું કે હું શ્રમણુ ભગવાન મહાવીરની પાસે મુડિત થઇને તેમનાથી આ ગૃહસ્થાવસ્થાથી અનગાર અવસ્થા ધારણ કરી લ ( तणं से मेहं कुमारं अम्मापियरो एवं वयासी ) भेटुभारनी या आज्ञा भेजववानी वात सांलणीने भातापिताये तेभने उधु - ( इमाओ ते जाया ! सरिसियाओ सरिसत्तयाओ सरिसव्वयाओ सरिसलावण्णरूवोच्वणगुणोववेयाओ सरिसे हिंतो रायकुलेहिंतो आणिक्रियाओ भारिवाओ एयासिद्धिं तं मुंजहि ) हे पुत्र ! या तभारी स्त्रीयो ने तमाश वाराકુળમાંથી લગ્ન કરીને લાવવામાં આવી છે, અને જે તમારા જેવી છે, તમારા અનુરૂપ જેમનું શરીર છે, જેમની ઉંમર તમારા જેટલી છે, તમારા ચાગ્ય લાવણ્ય,
For Private and Personal Use Only