________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका. अ.स.२८ मातापितृभ्यां मेधकुमारस्य संवादः
३४१
खलु हे मातापितरौ ! 'माणुस्सए भवे' अयं मानुष्यको भव:-'अधुवे' अधुवः अस्थिरः-यथाप्रतिनियत-समये सूर्योदयोऽवश्यंभावी न तथाऽयमिति भावः। 'अणियए' अनियतः परिवर्तनशीलः यथा एकस्मिन् क्षणे राजा स एव द्वितीयक्षणे रङ्को भवतीति भावः। 'असासए' अशाश्वतः स्वल्प कोलवर्ती, 'वसणसओवदवाभिभूए' व्यसनशतोपद्रवाभिभूतः, व्यसनानि-आधिव्याधि कृतानि दुःखानि तेषां शतम्, उपद्रवाश्च राजतस्करादिकृता नानाविधास्तैर भिभूतः पराभवं प्राप्तः, विजुलया चंचले' विद्युल्लता चंचल:-विद्युल्लतार भगवान महावीर के पास मुनि दीक्षा धारण कर लेना सो (एवं खलु अम्मयाओ! माणुस्सए भवे अधूवे अणियए असासए वसणस उपवाहिए विज्जुलयाचंचले अणिच्चे जलघुब्बुयसमाणे कुसग्गजलविदुमणिभे संज्झन्भरागसरिसे सुविणदसणोवमे सडणपडण बिद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे) हे माता पिता! यह मनुष्यभव अध्रुव है-स्थिर नहीं है। जिस प्रकार प्रति नियत समय पर मुर्योदय अवश्य भावी होता है उसी प्रकार यह नहीं है। अनियत है--परिवर्तन शील है--जैसे एक पाणी एक क्षण में राजा हो जाता तो वही द्वितीय क्षण में रंक हो जाता है। आशा स्वल्प है--स्वल्प कालवर्ती है--व्यसन शत के उपद्रवों से अभिभूत है--आधि, व्याधि आदि अनेक दुःखो से तथा राजा कृत तस्कर आदि कृत सैकडों प्रकार के उपद्रवों से यह भव पराभूत है--बिजली के जैसा चंचल है--क्षण બજાવી દે ત્યારે મુંડિત થઈને ભગવાન મહાવીરની પાસે મુનિદીક્ષા ધારણ કરી सन तो ( एवं खल्लु अम्मपाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउपवाहि भूए विज्जुल या चंचले अणिच्चे जलघुव्यसमाणे कुसग्गजलबिंदुसण्णिभे संझन्भरागसरिसे सुविणदंसणोवमे सडण पडणविसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे) भाता પિતા ! આ મનુષ્યજન્મ અધૂવ છે-સ્થિર નથી. જેમ દરેજ નિયત સમયે સૂર્યોદય થાય છે, તેમ આ મનુષ્ય જન્મ નિયત નથી––આ તો અનિયત છે, પરિવર્તનશીલ છે, જેમ કેઈ માણસ એક ક્ષણમાં રાજગાદીએ બેસી જાય છે, અને તે બીજી ક્ષણે કંગાળ થઈ જાય છે, આશા સ્વલ્પ છે–અલ્પકાલીન છે સેંકડે વ્યસનોના ઉપદ્રવથી યુક્ત છે, આધિ, વ્યાધિ વગેરે અનેક દુખેથી તેમજ રાજા અને ચાર વગેરેના સેંકડે જાતની ઉપાધીઓથી આ મનુષ્ય જન્મ દબાએલ છે. વીજળીની જેમ ચંચળ
For Private and Personal Use Only