________________
Shri Mahavir Jain Aradhana Kendra
३२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ज्ञानाधर्मकथासूत्रे
वदह जं नवरं देवाप्पिया ! अम्मा पियरो आपुच्छामि, तओपच्छा मुंडे भवित्ता णं पव्वइस्सामि ! अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तएण से मेहे कुमारे समणं भगवं महावीरं वंदड, नमसइ वंदिता नमसित्ता जेणामेव चाउग्धंटे आसरहे तेणामेव उवागच्छड़ उवागच्छित्ता चाउग्घंटं आसरहं दूरुहइ, दूरुहित्ता महया भडचडगर पहकरेणं रायगिहस्स नगरस्स मज्झं मज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ, उवागच्छित्ता चाउग्घंटाओ आसरहाओ पञ्च्चोरुहड, पच्चोरुहिता जेणामेव अम्मापियरो तेणामेव उवागच्छड, उवागच्छिता अम्मा पिऊणं पायवंदणं करेइ, करित्ता एवं वयासी - एवं खलु अम्मयाओ! मए समणस्स भगओ महावीरस्स अंतिए धम्मे णिसंते, से वि यमे धम्मे इच्छिए पडिच्छिए अभिरुइए । तरणं तस्स अम्मापियरो एवं वयासी धन्नोस तुमं जाया !, कयत्थोसितुमं जाय। !, कयलक्खणोसितुमं जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे सिंते, से विय ते धम्मे इच्छिए पडिच्छिए अभिरुइए ! तणं से मेहेकुमारे अम्मापियरो दोच्चंपि तच्चंपि एवं वयासी - एवं खलु अम्मयापो ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते से विय मे धम्मे इच्छियपांडेच्छियअभिरुइए तं इच्छाणि णं अम्मयाओ ! तुब्भेहिं अब्भपुन्नाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुडे भविता अगाराओ अणगारियं पव्वइत्तए सू० २६॥